This page has not been fully proofread.

७१
 
भल्लटशतकम्
 
( इत्थम्) शेषस्य ईदृशं चरितं तु त्रैलोक्याद्भुतं ( जातम् ) । येन सा
विषधरज्ञातेया दुर्वृत्तिता अपि प्रोन्मृज्य इव निवर्तता । sandh of
 
कस्यचिद् गुणाढ्यस्य सुजनस्य खलमध्योत्पत्तिर्न दोषायेत्याह – भूयांस्यस्येति ।
अस्य शेषस्य नागराजस्य मुखानि वक्त्राणि भूयांसि नाम बहूनि खलु । खलु
शब्दः प्रसिद्धौ । महाप्राणता महाबलता विदितैव । प्रख्यातैवास्ते तिष्ठति सकल-
महीमहीधरादिधारणादिति भावः । कद्वाः काश्यपमुनिपत्न्याः सकाशादयं
भूधरणे शिथिलयत्नः स्यात् । सत्प्रसवः सदुत्पत्तिः । अत्र शेषे कुपिते रोषाविष्टे
सति । इदं जगत् यथा येनापि प्रकारेण चिन्त्यं विमृश्यं भवति । यदाऽयं भू-
धारणे शिथिलयत्नः स्यात्तदावषृम्भान्तराभावाल्लोकोऽयं विनश्येदिति विचार-
णीयम् स्यादित्यर्थः। येन कारणेनास्य शेषस्य । त्रैलोक्याद्भुतं त्रयो लोकास्त्रै-
लोक्यम् । चातुर्वर्ण्यादित्वात्स्वार्थे प्यञ् । तस्य त्रैलोक्यस्याद्भुतमाश्चर्यम् ।
ईदृशमेवंविधं चरितमाचरणं दृश्यत इति शेषः । तत् तस्मात् कारणात् ।
विषधरज्ञातेयदुर्वणिका विषधराणां सर्पारणां ज्ञातेया ज्ञातिगता। कपिज्ञात्यो-
ढेगिति ढक् प्रत्ययः । सैव दुर्वणिका दुष्कीत्तिः । प्रोन्मृज्य संशोध्य निपातिता
निःशेषेण अपसारितेत्यर्थः । सर्वज्ञत्वबलवत्त्वकुलीनत्वपरोपकारत्वादिबहुगुणार्थ-
त्वाच्छेषस्य सर्पकुलोद्भूतंत्वं न दोषायेति भावः ।
 
निश्चय ही इस शेष नाग के बहुत सारे मुख हैं, इसकी महाबलशालिता
विख्यात होकर प्रतिष्ठित ही है । यह (सपों की माता) कद्रू की श्रेष्ठ सन्तान है।
इसके क्रुद्ध होने पर (अपनी आधारभूता पृथिवी के डांवाडोल होने से यह
संसार शोचनीय सा हो जाता है। (इस प्रकार) शेष नाग का ऐसा जीवन तीनों
लोंकों में विलक्षण है। जिस (सर्वज्ञताबलवत्तादि) के कारण सर्पजातिगत दुष्ट
स्वभाव मानों पोंछकर (धोकर शेष नाग से) बाहर निकल गया है।
 
से
 
यहाँ नीच सर्पजाति में उत्पन्न किन्तु सर्वज्ञता, महासत्त्वतादि गुणों
युक्त प्रस्तुत वाच्य शेषनागवृत्तान्त से प्रस्तुत व्यङ्ग्य अकुलीन किन्तु बड़े
बड़े गुणों से समलंकृत महापुरुष के वृत्तान्त की प्रतीति होने से अप्रस्तुतप्प्रशंसा
अलङ्कार है। यहाँ अन्तिम पाद में विद्यमान दुर्वृत्तितानिवर्तन रूप कार्य के
• लिए प्रथम तीन पादों में भूयांसि मुखानि आदि वाक्यार्थहेतु प्रयुक्त हुए हैं,
अतः काव्यलिङ्ग अलङ्कार भी है ।
 
Of the serpent Sesanāga, there are a thousand faces, its
strength (in supporting the earth) is well known. It is the noble
offspring of Kadru.
 
One does not know what will happen to.
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri