This page has not been fully proofread.

७०
 
भल्लटशतकम्
 
निष्ठुराः प्रहाराः अभिघातानि तैः करणैः । प्रमूनि रत्नानि मरकतादीनि माव-
मंस्थाः मा तिरस्कुरु मन्यते कर्तरि लुङ् । तद्भुतुमाह — पुरुषोत्तमोऽपि विष्णुरपि
सुजनोऽपि प्रतीयते । पुरुषेषूत्तमः पुरुषोत्तमः । सप्तमीसमासः । अन्यथा सन्मह-
दित्यादिना समासेऽपि उत्तमपुरुष इति स्यात् । कौस्तुभेन मरिणविशेषेण हेतुना
भवतः तव । याच्ञाप्रसारितकरः याच्या प्रसारितः प्रसृतः करो हस्तो येन
स तथोक्तः । न विहितो नाम किम् ? किमिति काकुः नामेति प्रसिद्धौ । विहितः
कृत एवेत्यर्थः । महद्भिरपि माननीयान् योऽवमन्यते तत् विगिति भावः ।
 
अरे समुद्र ! इन रत्नों को लहरों से पटके गये पत्थरों के कठोर प्रहारों से
अपमानित मत करो । निश्चय ही क्या कौस्तुभ मणि ने पुरुषोत्तम विष्णु
भगवान् को आपके आगे मांगने के लिए हाथ पसारे खड़ा नहीं कर दिया है ?
 
यहाँ अप्रस्तुत वाच्य पत्थरों के प्रहार से पीड़ित रत्नवृत्तान्त से प्रस्तुत
व्यङ्ग्य दुष्टों से प्रपीडित मान्य व्यक्तियों के वृत्तान्त की प्रतीति होने से अप्रस्तुत-
प्रशंसा अलङ्कार है। तिरस्कारनिषेध रूप कार्य के लिए पुरुषोत्तम द्वारा की
गई याचना को हेतु बताने से काव्यलिङ्ग अलङ्कार भी है ।
 
O sea! please do not insult these jewels with the heavy blows
of stones dashed by the waves. Did not the Kaustubha jewel
make Lord Vişņu stand before you with stretched hands (as a
 
beggar) ?
 
भूयांस्यस्य मुखानि नाम विदितैवास्ते महाप्रारणता
 
कद्र्वाः
 
: सत्प्रसवोऽयमत्र' कुपिते चिन्त्यं यथेदं जगत् ।
त्रैलोक्याद्भुतमीदृशं तु चरितं शेषस्य येनापि 'सा
प्रोन्मृज्येव' निवर्तता विषधरज्ञातेयदुर्वृत्तिता ॥६१॥
कद्वः अयं सत्प्रसवः, अत्र कुपिते इदं जगत् चिन्त्यं यथा (स्यात्)
अस्य मुखानि भूयांसि नाम, महाप्रारणता विदिता एव प्रास्ते ।
 
1. ह; म में भावः परित्यक्त
2. म ; सत्प्रसवोऽपि यत्र घ्र, क, ह
 
3. अ, क, ह; यथैकं म
 
4. प्र, ह; येनास्य क, म
 
5. क, म1, ह; प्रोन्मृज्यैव अ
6. म1; दुर्वणिका ह
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri