This page has not been fully proofread.

भल्लटशतकम्
 
ध्ये जात्या लघवः, ये सदैव कुत्रचित् अपि गरगनां न याता ये पद्भ्यां
विर्मादताः, ये प्रतिदिनं भूमौ चिरं विलीनाः, पश्य, चपलाशयेन मरुता
अन्तरिक्ष उत्क्षिप्ता: (ते) अमी पांसव: तुङ्गानां क्षितिभृताम् उपरि
स्थिति कुर्वन्ति ।
 
-
 
केनचिन्मन्देनोत्कर्षमापन्ना नीचा महतोऽपि अभिभवन्तीत्याह – ये जात्या
लंघव इति । ये पांसवो जात्या स्वभावेन जन्मना लघवः परमाणुरूपाः इत्यर्थः ।
जातिः सामान्यजन्मनोरित्यमरः अन्यत्र जात्या लघव: अकुलीनाः सदैव सर्वदा ।
क्वचिदपि कार्ये गणनाम् । इदमनेन सेत्स्यति तदनेन भाव्यमिति सङ्ख्याविषयत्वं
नयताः न प्राप्ताः । प्रतिदिनं नित्यम् । पद्भ्यां चरणाभ्यां विमदता अधिष्ठिताः ।
अन्यत्रं नीचतया पं।देन निरस्ता इत्यर्थः । चिरं भूमौ निलीना अन्यत्र नामाव-
शिष्टाः । ततश्च चपलाशयेन चपलस्वभावेन मरुता वायुना अनेनेदानीमन्तरिक्षे
गगनतले । उत्क्षिप्ताः प्रसारिताः सन्तः । अमी पांसवो रेरणवः क्षुद्राश्च ध्वन्यन्ते ।
तुङ्गानामुन्नतानां क्षितिभृतां पर्वतानाम् । राज्ञामुपर्यूर्ध्वं स्थितिमवस्थानं कुर्वन्ति ।
पश्यावलोकय । पश्येति लोकः सम्बोध्यते । न किमप्यस्ति दुरात्मनामलङ्घ्यमिति
भावः ।
 
इस चञ्चलहृदय वायु ने जाति से नीच, कभी किसी गिनती में न आने
वाले, पैरों से कुचले गये, प्रतिदिन भूमि में छिपे रहने वाले धूलिकणों को ऊपर
फेंक दिया और देखो उन्होंने प्रकाश में ऊँचे पहाड़ों पर अपना स्थान
बना लिया है ।
 
यहाँ प्रस्तुत धूलिपर्वतवृत्तान्त से प्रस्तुत भाग्यवश राजा की कृपा पर
आश्रित रहने वाले क्षुद्र व्यक्तियों के वृत्तान्त की प्रतीति होने से अप्रस्तुतप्रशंसा
अलङ्कार है। धूलिकरणों में जाति से लघु होना, पैरों से विमंदित होना तथा
से फेंके जाने जैसे साभिप्राय विशेषरणों के होने से परिकर अलङ्कार है ।
 
वायु
 
B
 
The agile wind has lifted up the dust particles, low in origin,
unnoticeable, foot-trodden and always hidden under earth, to
the high sky and behold, they have occupied a position on the
tops of the mountains,
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri