This page has not been fully proofread.

भल्लटशतकम्
 
न योग्याः शुष्यन्तः, जरत्तृरणाद्यवयवाः ये (रेणव:) प्राप्ताः, ते स्वतन्त्रेरण
अत्यन्तचलेन अन्तःसारपराङ्मुखेन अमुना मारुतेन महतां सद्म
आकाशम् आरोपिताः ।
 
-
 
निर्गुणानेव निविवेकाः समुत्कर्षयन्तीत्याह – निस्सारास्सुतरामिति । ये
रेणवो नीचाश्च प्रतीयन्ते । सुतरामत्यर्थं निस्सारा दुर्बलाः । अतएव लघुप्रकृतय.
तुच्छस्वभावाः । अतएव क्वचिदपि कार्ये त्रिवर्गसाघनादौ न योग्या अनर्हाः
शुष्यन्त अद्रवा विनयादिसाररहिताश्च प्रतीयन्ते । जरत्तृणाद्यवयवाः जीर्ण-
तृरणा दिसहचरिताः । अन्यत्र तुच्छजनसम्बन्धास्ते रेणवः । अन्तस्सारेषु पर्वता-
दिषु प्रबलेषु च । पराङ्मुखेन निवृत्तेन स्वतन्त्रेणानन्याधीनेन । अत्यन्तं नितरां
चलेन चञ्चलस्वभावेनामुना मारुतेन वायुना । महतां सूर्यादीनां सद्म मार्गमा-
काशमिति यावत् । आरोपिताः प्रापिता इति यत् तत् धिक् । अहो आश्चर्यम् ।
पश्य अवलोकय । पश्येति लोकः सम्बुध्यते । अतीव निर्गुणप्रकृतिकस्य वादिस्थानं
सर्वस्याप्युद्वेगकरं भवतीति भावः ।
 
धिक्कार है देखो, आज सारहीन, अत्यन्त नीच स्वभाव वाले, कहीं
भी काम न आने वाले, सूखे, जीर्ण शीर्ण तिनकों आदि से युक्त जो धूलिकण
मिले उनको (ही) निरङ्कुश, अत्यन्त चञ्चल और भीतरी गुणों से विमुख रहने
वाले (अर्थात् गुणों को न पहचानने वाले ) इस वायु ने महान् ज्योतियों के
निवासस्थान प्रकाश तक पहुँचा दिया है ।
 
यहाँ प्रस्तुत वायुपांसुवृत्तान्त से प्रस्तुत नीचजनसमुत्कर्षकस्वामि-
वृत्तान्त की प्रतीति होने से समात्समा अप्रस्तुत प्रशंसालङ्कार है ।
 
Look, it is a matter of regret today that the worthless, mean,
useless, dried dust particles with straws etc., have been taken
upto the sky, the abode of great luminaries, by this ever moving
autocrat air unconcerned with inner merits.
 
ये जात्या लघवः सदैव गगनां याता न ये कुत्रचितु
 
पद्भयामेव विर्मादताः प्रतिदिनं भूमौ निलीना श्चिरम्' ।
उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षेऽधुना
तुङ्गानामुपरिस्थिति
 
क्षितिभृतां कुर्वन्त्यमी पांसवः ॥ ५७॥
 
1. अ, फ, ह; निलीनाश्च ये म
 
2. क, म, ह; स्थितं क्ष
 
३. क, म; क्षितिभुजां म, ह
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri