This page has not been fully proofread.

भल्लटशतकम्
 
some (who are near but) not wise do not recognize its special
merit; others who are proud, do not ask for anything and petty
minded people ask for petty things only. This stone is in the bad
habit of yielding all desires only after being prayed for. The
bright streak of its beneficence has not appeared at places of
trial which could be identified by ignorant people with great
difficulty.
 
६१
 
परार्थों य: पीडामनुभवति भङ्गेऽपि मधुरो
यदीय: सर्वेषामिह खलु विकारोऽप्यभिमतः ।
न सम्प्राप्तो वृद्धि स यदि भृशम क्षेत्रपतितः
किमिक्षोर्दोषोऽयं न पुनरगुणाया मरुभुवः ॥ ५३॥
 
यः (इक्षुः) परार्थे पीडाम् अनुभवति, भङ्गेऽपि मधुर : ( भवति ) इह
यदीय: विकारः खलु सर्वेषाम् अपि अभिमतः ( भवति) यदि भृशम्
प्रक्षेत्र पतितः स वृद्धि न सम्प्राप्तः (तर्हि) किम् अयम् इक्षोः दोषः पुनः
अगुणाया मरुभुवः (दोष:) न ?
 
-
 
सुजन: खलमाश्रित्य न प्रवर्धत इत्याह -- पररार्थ इति । य इक्षुर्जनोऽपि प्रती-
यते । परार्थं परप्रयोजनाय पीडां यन्त्रादिकृतं मर्दनम् । अन्यत्र बाघां चानुभवति ।
छेदे सत्यपि खाद्यमानोऽपीत्यर्थः । मधुरो माधुर्यवान् । अन्यत्र विनयादिगुण-
वांश्च । इह लोके । यदीय इक्षुसम्बन्धी विकार : गुडशर्कराप्रभृतिः । सर्वेषाम-
भिमतः मिष्टो भवति अन्यत्र विकारो मनोविकृतिः क्रोधादिः । स इक्षुरक्षेत्रपतितः
अक्षेत्रपतितमूषरादिस्थानम् पतितः प्राप्तः । निजसदृशां स्वोचितां वृद्धिमौन्नत्यं
• न सम्प्राप्तो न गत इति यावत् । असाविक्षोर्दोषः कि नेत्यर्थः । पुनः किन्तु स
दोषोऽगुणाया मरुभुवः सम्बन्धी भवति । आश्रयदोषा आश्रितेषु प्रसज्जन्तीति
 
भावः ।
 
जो दूसरों के लिए पीड़ा सहन करता है, तोड़े जाने पर भी मीठा रहता है,
जिसका गुड़, शक्कर आदि विकार ( बनी हुई चीजें) भी लोगों को पसन्द आता
 
1. म, क, म; भङ्गेषु ह
 
2.
 
3.
 
अ, क, म; वृद्धि यदि भृशमसत्क्षेत्र ह
अ, क; दोषो सौ म , ह्
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri