This page has not been fully proofread.

५८
 
भल्लट शतकम्
 
भावः । नश्वरात् भौतिकशरीरादपि अविनश्वरस्य कीर्तिशरीरस्यैवोपादानं
वरम् । अतस्तेन नैरन्तर्येरण प्रकाशनं युज्यत एवेति भावः ।
 
यहाँ अप्रस्तुत वाच्य सुमणिवृत्तान्त से प्रस्तुत व्यङ्ग्य किसी प्रसिद्ध
गुणशाली किन्तु असत्कृत सज्जन के वृत्तान्त की प्रतीति होने से अप्रस्तुतप्रशंसा
अलङ्कार है ।
 
1
 

 
(हे) सुन्दर मणि ! (तुम्हारे पास ) ज्ञान है । संसार में तुम्हारे गुण चमकते
हैं । किसके गुण ऐसे प्रसिद्ध है ? और किसके आगे क्या कहा जाय ? जब
तक तुम्हारी आयु है तब तक मेरे लिए ऐसे ही लुटो (चमको) । यहाँ जगत् के
लिए (कष्ट) सहन करने की कथा ही तुम्हारा शरीर बनेगी अर्थात् तुम्हारी
कीर्ति तुम्हारे समाप्त होने के बाद भी बनी रहेगी ।
 
O gentle cintāmani ! you have brilliance. Your merits are
glorious in the world. Who else has such celebrity ? What
more can be said ? Please shine for me as long as you are living.
The story of your tolerance for the world will be your body
(afterwards).
 
चिन्तामणेस्तृरण मरणेश्च कृतं विधात्रा
 
केनोभयोरपि मरिणत्वमदः समानम् ।
नैकोऽथितानि ददन्नथिंजनाय खिन्नो
 
गृह्णञ्जरत्तृणलवं तु न लज्जतेऽन्यः ॥५१॥
 
केन विधात्रा चिन्तामणे: तृरणमरणेश्च उभयोरपि प्रदः समानं
मरिणत्वं कृतम् ? एक: अथिजनाय अथितानि ददन् खिन्नः न ( भवति)
अन्यः तु जरत् तृरणलवम् (अपि गृह्णन् न लज्जते ) ।
 
वदान्यकदययोः स्वरूपनिरूपणंपुरःसरेण सादृश्याभावोपपादनेनैव कदर्य:
स्वयमेव जिह्रेष्यतीत्याह - चिन्तामणेरिति । विघात्रा ब्रह्मणा कर्त्रा चिन्ता-
मणेस्तृणमणेश्च । चिन्तामणिर्नाम चिन्तितार्थप्रदायी मणिविशेषः । तृणमणि-
र्नाम तृणग्राही कंश्चित् पाषाणविशेषः । तयोरुभयोरपीदं मरिणत्वं केन वा
हेतुना इदं समानं तुल्यं कृतम् अकारि कारणादर्शनादुभयोः सादृश्याभिधानमनु-
चितमित्यर्थः । तदेवोपपादयति — तयोरेकश्चिन्तामरिणरथिने जनाय अथितान्य-
भिलषितानि ददन्नपि प्रतिपादयन्नपि नाभ्यस्ताच्छतुरिति नुमभावः । न खिन्नः
क्लेशितो न भवति । अन्यस्तृणमणिः । जरन्तं जीर्णम् । जीर्यतेः शतृन् प्रत्ययः ।
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri
 
;)