This page has not been fully proofread.

भल्लट शतकम्
 
अप्रस्तुत वाच्य स्फटिकमणिवृत्तान्त से प्रस्तुत व्यङ्ग्य किसी सज्जन की
दुर्जनसंसर्ग से दोषप्राप्ति का वृत्तान्त सूचित होने से अप्रस्तुत प्रशंसा अलंकार
 
भी है ।
 
५६
 
Of what sort is the purity of that innert pebble stone which
is penetrated by any attributing colour entering in at its own
 
will ?
 
चिन्तामणे भुवि न केनचिदीश्वरेण
 
मूर्ध्ना वृतोऽहमिति मास्म सखे विषीद: ।
नास्त्येव हि त्वदधिरोपरगपुण्यबीज-
सौभाग्ययोग्यमिह कस्यचिदुत्तमाङ्गम ॥४६॥
इति मा स्म विषीदः । हि इह त्वदधिरोपणपुण्यबीजसौभाग्ययोग्यं
हे सखे चिन्तामणे ! भुवि केनचित् ईश्वरेण अहं मूर्ध्ना न धतः -
 
कस्यचित् उत्तमाङ्गम् एव न अस्ति ।
 
चिन्तामणे चिन्तारत्न । अनेन सुजनो ध्वन्यते । त्वं भुवि केनचिदीश्वरेण प्रभु
मान्यं यो न मानयति स एव मानहीन इत्याह - चिन्तामरण इति । हे
कर्त्रा । मूर्ध्ना मस्तकेन करणेन न धृतो न धृतवान् । सर्वऽपि राजानः सर्वान्
मरगीन् शिरसा दधति न माम् एकोऽपीति चेतसि चित्ते विषादं मा स्म गमः !
न प्राप्नुहि । स्मोत्तरपदे लङ् चेति चकाराद् गमे: कर्तरि लुङ् । तत्र हेतुमाह -
तेन सौभाग्यं सुभगता । तस्य योग्यं समुचितमुत्तमाङ्गं शिरः । कस्यचिदपि
त्वदधिरोपणं तवाधिरोहणं तत् पुण्यं प्राचीनं शुभकर्म । तदेव बीजं कारणम् ।
 
नास्त्येव । एवकारोऽवधारणे । यद्यस्ति चेत् कोऽपि वा
प्रति सम्मानभाग्यं न सर्वेषामस्तीति भावः ।
 
। सज्जन
 
विभृयादित्यर्थः
 
राजा ने तुम्हें सिर पर धारण नहीं किया । तुम्हें धारण करने के
हे मित्र चिन्तामणि । इस बात का खेद मत करो कि इस पृथ्वी पर ।
 
रूप सौभाग्य के योग्य मस्तक ही किसी का नहीं है ।
 
किसी
के कारण
पुण्य
 
का कारण किसी के मस्तक का सौभाग्याभाव हो जाने से यहाँ काव्यलिङ्ग
• किसी ईश्वर के द्वारा चिन्तामरिण को सिर पर धारण न करने रूप कार्य
 
1. क; मा स्मततो विषोदः अ, म; मा स्म गमो विषादं मह,
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri