This page has not been fully proofread.

५३
 
भल्ल टशतकम्
 
दुष्प्रभुसकाशाद् दुष्परिग्रहजं दुःखं सुजनमन्यं वदान्यमासाद्य परिहीयत
इत्याह – सर्वासामिति । हे अम्बुधे ! समुद्र ! राजा च प्रतीयते । त्रिजगति लोकत्रये
या आपः सन्ति तासां जलानां तावकी त्वत्संबन्धिनी इयमाधारता आश्रयत्वम् ।
यदा आकाशात्पतितं तोयं यथा गच्छति सागरम् इति । अन्यत्र सर्वजनाश्र-
यत्वं ध्वन्यते । अम्बूनां पयसां निचये समूहे अयं परिदृश्यमानः प्रोल्लासो विजू-
म्भरणम् । अन्यत्र प्रोल्लासो हर्षः । अम्बुनिचयशब्देन धनसमूहो ध्वन्यते । सा
तथाविधा इयं परिदृश्यमाना महासत्त्वता मकरादिमहाप्राणिमत्ता । अन्यत्र
महाबलवत्ता दृश्यते । किंच बहुभङ्गभीषणतनुं बहुभिर्नानाविधैर्भङ्गैस्तरङ्गैर्भर्ट्स-
नादिभिः पराभवैश्च भीषणा भयावहा तनुर्देहो यस्य तं त्वामेव सेवित्वा
सम्प्राप्य । पानतापकलहः पानेन जनितस्ताप: पानतापः तेन सञ्जनितो यः
कलहः क्लेशः । कलहस्य क्लेशहेतुत्वात् कलहशब्देन क्लेशो लक्ष्यते । यत्र
क्वापि वेलायां स्थितोऽचलः पर्वतः तत्र ग्रावारण: पाषारणाः तेषु यत्स्रोतो जल-
प्रवाहः तत्र निर्वाप्यते शमं नीयते वपतेर्ण्यन्तात् कर्मणि लट् । दुष्टस्य धनं न
बह्वपि परोपभोगाय' । सतस्तु तन्मितमपि न तथेति भावः ।
 
हे समुद्र । तीनों लोकों में समस्त जलों की तुम्हारे आधार बनने की वह यह
बात (प्रसिद्ध) है और ( तुम्हारे भीतर ) जलसमूह में यह ज्वार ( तूफान आया
करता) है तथा तुम्हारे अन्दर बड़े बड़े (मकरादि) प्राणियों की वह यह उपस्थिति
है । (परन्तु मनुष्यों के द्वारा) अनेक लहरों के कारण भयङ्कर शरीर वाले तुम्हारे
(खारे जलों के) ही सेवन को करके (इनके) पीने से उत्पन्न सन्ताप का क्लेश
तटवर्ती पर्वत की पथरीली ( नदी की) जलधारा में जहाँ कहीं भी (पहुँचकर) शान्त
किया जाता है ।
 
यहाँ प्रस्तुतवाच्य अम्बुधिवृत्तान्त से प्रस्तुत व्यङ्ग्य समृद्ध कृपण व्यक्ति
की अनुपयोगिता तथा स्वल्पधन सज्जन की उपयोगिता की प्रतीति होने से
अप्रस्तुतप्रशंसा अलंकार है । प्रोल्लास और महासत्त्वता पदों में श्लेष है । इस
कारण यह अप्रस्तुतप्रशंसा श्लेषमूलक है ।
 
O ocean! you are the abode of all the waters-this is known
in the three worlds. You have tide and big creatures in your
stores of waters. After serving your body furious with many
waves and drinking your water, we have got painful heat,
pacifiable somewhere in a rocky rivulet of a shore mountain.
 
1. म; परोपभोगार्हम् ह
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri