This page has not been fully proofread.

भल्लट शतकम्
 
अस्यास्तीति चूडाल: पटुः। सिध्मादिपाठात् चूडाशब्दान्मत्वर्थे लप्प्रत्ययः । अजनि
उत्पन्नः। दीपजनेत्यादिना कर्तरि चिण् प्रत्ययः । सकलैरम्भोभिः भवदीयैर्जलैः
पिपासोस्तृष्णार्तस्य यस्य चूडालस्य चुलुकमपि करतलाभ्यन्तरमपि भर्तुं पूरयितुं
नो अशक: समर्थो न । शके: कर्तरि लुङ् । पुषादीत्यादिना च्लेरङादेशः । पुरा
किल भगवानगस्त्यः सागरं पीतवानिति पौराणिकी प्रसिद्धि: । अनेनात्मश्लाघा-
परस्य निकृष्टस्याहङ्कारो निराकृत इति भावः ।
 
५२
 
अरे समुद्र ! अपने बड़प्पन की प्रशंसा से (गर्वित होकर) बड़े गम्भीर गर्जनों
से हमारे कानों को फाड़ फाड़कर क्यों कष्ट दे रहे हो ? यहाँ एक जटाधारी वह
(समर्थ एवं प्रभावशाली) तपस्वी कलश से उत्पन्न हुआ था जिस प्यासे की एक
 
चुल्लू भी (तुम अपने) जलों से नहीं भर सके थे ।
 
यहाँ अप्रस्तुत वाच्य अब्धिवृत्तान्त से प्रस्तुत व्यङ्ग्य आत्मघा
• किसी निकृष्ट व्यक्ति के वृत्तान्त की प्रतीति होने से अप्रस्तुत प्रशंसा अलंकार है ।
 
this way through your great and sound shoutings occurred by
O ocean! why are you troubling our ears all around in
your loud praise? Here was a saint born from a pot, to quench
whose thirst you could not fill, his palms with all your waters.
सर्वासां त्रिजगत्यपामियमसावाधारता तावकी
 
THEY
 
सेवित्वा बहुभङ्गभीषणतनुं त्वामेव वेलाचल-
•प्रोल्लासोऽयमथाम्बुधेऽम्बुनिलये' सेयं महासत्त्वता ।
ग्रावस्रोतसि पानतापकलहो यत्ववापि निर्वाप्यते ॥४६॥
हे प्रम्बुधे ! त्रिजगति सर्वासाम् अपाम् तावकी इयमसौ आधारता
अथ (च) अम्बुनिलये अयं प्रोल्लासः, सा इयं महासत्त्वता । (परन्तु
लोकैः) बहुभङ्गभीषरणतनं त्वामेव सेवित्वा पानतापकलहः वेलाचल-
ग्रावस्रोतसि यत्क्वापि निर्वाप्यते ।
 
1. अ, मथो तवाम्ब निलये क; मधी तवाम्बुनिलये म); मथो तवाम्बुनिचये है
2. हैं, पापतापदहनो अ, माघपताल के Fitized by eGangotri
 
CC-0 Shashi Shekhar Toshkhani