This page has not been fully proofread.

भल्लट शतकम्
 
यहाँ अपेय जलवत्ता रूप हेतु के होते हुए भी लज्जा रूपी कार्य की उत्पत्ति
नहीं हो रही है अतएव यहाँ विशेषोक्ति अलङ्कार है । अप्रस्तुत वाच्य पयोधि-
वृत्तान्त से प्रस्तुत व्यङ्ग्य अनुपकारक समृद्धव्यक्ति की प्रतीति होने से
 
अप्रस्तुतप्रशंसा अलंकार भी है ।
 
५०
 
O ocean! are you not ashamed of your waters which are
used for ugly acts in front of this person who after renouncing
all other useful drinking waters has approached you and is
 
desirous to make use of your waters?
 
स्त्रीशिशु प्रथित एष' पिपासितेभ्यः
संरक्ष्यतेऽम्बुधिरपेयतयैव दूरात् ।
दंष्ट्राकरालमकरालिकरालिताभिः
 
कि भाययत्यपर मूमिपरम्पराभिः ॥४४॥
अम्बुधि: दूरात् संलक्ष्यते (तथापि) दंष्ट्राकरालमकरालिकरालिताभिः
आस्त्रीशिशु प्रथितः (यत्) पिपासितेभ्य: अपेयतया एव एष
 
ऊर्मिपरम्पराभिः (एष) अपरं कि भाययति ?
 
प्रास्त्रीशिशु प्रथित इति । एषोऽम्बुधि: समुद्रः स्त्रीवालमारभ्य । आङ्मर्यादाभि
योऽत्यन्त लुब्धोऽपि दौवारिकादिभिः परान् निरुणद्धि तद्विडम्बनायाह-
विध्योरित्यभिविधावव्ययीभावः । पिपासितेभ्यस्तृष्णार्तेभ्यः
पेयजलत्वेन । प्रथितः प्रसिद्ध एव दूरात् संलक्ष्यते परिदृश्यते । तथापि
दंष्ट्राभिः कराला उत्तुङ्गा ये मकरास्तेषामालयः पङ्क्तयः ताभिः करालिताभि-
भीषणीकृताभिः । ऊर्मिणां तरङ्गारणां परम्पराभिः करणैः । मन्यं जनं किं
किमर्थमुद्वेजयसि ? बिभी भय इत्यस्माद्धातोर्ण्यन्ताल्लटो भियो हेतुभये । भीषणे
 
। अपेयतया
 
कारणं न दृश्यत इत्यर्थः । निर्गुरगोऽधिकारिपुरुषादिःस्वभावादनधिगम्योsपि
 
दौवारिकसूचकादिपरिवृतः सन्नतीवानधिगम्यो भवतीति भावः ।
 
स्त्री बच्चों से लेकर (डुडुगों तक) यह बात प्रसिद्ध है (कि) यह समुद्र प्यासे
 
व्यक्तियों के लिए अपेय (जल वाला) होने के कारण ही
 
दूर से देखा जाता है
 
1. अ, म, ह; प्रथितयंष क
 
2.
 
3.
 
म1; संरक्ष्यते अ, क, म, ह
 
अ, क, म; भाययस्थपर ह
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri