This page has not been fully proofread.

४७
 
भल्लटशतकम्
 
हे उत्पातघनौघ ! साधु सुधिया ( त्वया) ध्येयम् (यत्) धरायाम्
ईदृशं साधु दुष्करं कर्म अन्यः कः कर्तुम् अलम् ? सर्वस्य श्रौपयिकानि
यानि कतिचित क्षेत्रारिण तत्र ( त्वया) अशनि: ( पात्यते अथ च )
सर्वानौपयिकेषु दग्धसिकतारण्येषु अपां वृष्टयः ( दीयन्ते) ।
 
अपात्रं प्रति दानं न कर्तव्यमित्याह – उत्पातघनौघ ! संहारसमयमेघवृन्द !
सुधिया धीमता कर्त्रा। धरायां भूमौ । साधु समीचीनं कृत्यं साधु सम्यगेव
विचिन्तनीयम् । त्वदर्थः को वा इदं कर्म कर्तुमलमिति काकुः । दुष्करं कर्तुम-
शक्यमीदृशमेवंविधं कर्म घटते युज्यते । कि तत्कर्म इत्यत आह - सर्वस्य लोक-
स्यौपयिकानि उपयोगभूतानि उपयुक्तानीति यावत् । विनयादिपाठादुपायशब्दात्
स्वार्थे ठक् प्रत्ययः । उपायाद् ह्रस्वं चेति ह्रस्वः । यानि कतिचित् कियन्ति
क्षेत्राणि सन्ति । तत्र केषु क्षेत्रेषु अशनिः पतितः । तनुवृष्टिरित्यर्थः । सर्वानौप-
यिकेषु सर्वस्यानुपयुक्तेषु । दग्धेषु दावाग्निप्लुष्टेषु । सिकतेषु वालुकासु अरण्येषु
च । अपां जलानाम् । वृष्टयः दीयन्ते इति शेषः । उत्पातघनत्वात्तवैवेदमु -
चितमित्यर्थः । प्रायेण दातारः पात्रेषु न ददति । किन्त्वपात्रेष्वेवात्यर्थं ददतीति
 
भावः ।
 
संहारक (अपशकुनसूचक) मेघसमूह ! तुम्हें (बहुत अधिक) शाबाशी
(दे रहे हैं)। (अपने को) बहुत अधिक बुद्धिमान् (मानने वाले) तुम्हें यह बात
समझ लेनी चाहिए कि ( इस ) पृथिवी पर इस अच्छे कार्य को तुम्हारे सिवाय
दूसरा कौन करने में समर्थ है ? सबके उपयोग में आने वाले जो कुछ (थोड़े बहुत)
खेत हैं वहाँ (तो तुम्हारे द्वारा) बिजली (गिराई जा रही) है (और) सबके लिए
अनुपयोगी जले हुए और रेत से भरे हुए जंगलों में जलों की वृष्टियाँ (प्रदान की
जा रही) हैं ।
 
यहाँ उपयोगी क्षेत्रों पर बिजली गिराना और अनुपयोगी स्थलों पर दृष्टि-
पात करना इन दो अननुरूप घटनाओं के कारण विषमालङ्कार है तथा
अप्रस्तुत वाच्य मेघवृत्तान्त से प्रस्तुत व्यङ्ग्य सुपात्र को दान न करके कुपात्र
को दान देने वाले धनी व्यक्ति की प्रतीति होने से अप्रस्तुतप्रशंसा अलङ्कार
है । 'साधु' तथा 'ईदृशं दुष्करं कर्म' इन पदों के द्वारा विपरीत लक्षणा से निन्दा
की अभिव्यक्ति हो रही है ।
 
O group
of destroyer clouds! well done! who other than
you, on this earth, could commit such a good and difficult deed?
You are throwing lightenings on the arable lands which are
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri