This page has not been fully proofread.

भल्लट शतकम्
 
पश्याम इति । अयं दृश्यमानो घनः किमर्थं प्रपत्स्यते ? आगमिष्यति नेत्यर्थः ।
पश्यामः तदा मेने । प्रतीकारं द्रक्ष्याम इति दर्पाद् दूरमत्यन्तमुपेक्षितेन स्वत्पै-
र्मन्दं यथा तथा अभ्रे गगने सिद्धा निष्पन्ना क्रिया सञ्चाररूपायेषां तैस्तथोक्तैः।
• वायुः खल्वाकाशे सञ्चरति । बलवता प्रवलेन कर्मरगा गमन हेतुना । ईरितैर्नोदितैः
करणलब्ध आत्मनः स्वस्य प्रसरः परिप्राप्तिर्येन तेन तथोक्तेन समागतेनेत्यर्थः ।
अथानन्तरम् । रक्षितुं प्रतिकर्तुम शक्येन प्रशक्यविषयेरण महता घनेन कर्त्रा । स्फीतः
प्रवृद्धः । तादृक् तथ! विधः । गिरेग्रम: गिरिग्रामकः । अत्र गिरिग्रामशब्देन मञ्चा:
क्रोशन्तीतिवल्लक्ष रगया पर्वतशृङ्गे स्थितो जनो लक्ष्यते । अशनि मुक्त्वा प्रयुज्य
तत्प्रयोगेन विनेति च ध्वन्यते । दग्ध: प्लुष्ट: । अभिहतो वा अहो आश्चर्यम् ।
 
समृद्धोऽप्यलसो भूपतिः परेण परिभूयत इति भावः ।
 
४६
 
(हम) देख लेंगे यह क्यों आयेगा ? - इस प्रकार सोचकर थोड़ी-सी आकाश-
सिद्धिक्रिया करने वाले, बलशाली कर्म में प्रेरित किये गये मन्त्र जानने वालों ने
अभिमान के कारण बादल की अत्यन्त उपेक्षा की। अपने पहुँचने का
हुए) और अब जिससे बचाव नहीं हो सकता था (या जिसका मुकाबला नहीं किया
( मौका पाए
जा सकता था) ऐसे शत्रु मेघ ने बिजली गिराकर वह समृद्ध पहाड़ी गाँव जला दिया ।
 
यहाँ प्रस्तुत वाच्य घनगिरिग्रामवृत्तान्त से प्रस्तुत व्यङ्ग्य तुच्छ समझ
कर उपेक्षित किये गये शत्रु द्वारा नाश को प्राप्त व्यक्ति के वृत्तान्त की प्रतीति
 
होने से अप्रस्तुतप्रशंसा अलङ्कार है ।
 
We will see, what for will it come-with this idea the Mantra
experts, a litlle adept in Äkāśasiddhi art and busy in their strong
work proudly ignored the cloud. The foe cloud too, defence
against whom was not possible, finding an entrance burnt
away that prosperous hilly village by throwing its thunderbolt
 
upon it.
 
घनघसाधु सुधिया' ध्येयं धरायामिदं
कोऽन्यः कर्तुमलं तवैव घटते कर्मेदृशं दुष्करम् ।
सर्वस्यौपयिकानि यानि कतिचित् क्षेत्रारिग तत्राशनिः
 
सर्वानौपयिकेषु दग्धसिकतारण्येष्वपां
 
1.
 
अ सुधिया क, म, ह
 
2. क, म, ह, तथैव अ
 
वृष्टयः ॥४१॥
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri