This page has not been fully proofread.

भल्लटशतकम्
 
ते तुभ्यं स्वस्त्यस्तु मङ्गलं भवतु । नमः स्वस्तीत्यादिना चतुर्थी । महतीं सम्पद -
मृद्धिमेहि प्राप्नुहि इरगः कर्तरि लोटि रूपम् । अद्यापि का त्वरा वेगः । का त्वरेति
सोल्लुण्ठनं वचनम् । पुत्रेषु पौत्रेषु वा कल्याणैः प्राग्भवीयैस्तदुपार्जितैः शुभकर्मभिः
करणैः । फलितासि फलितो भविष्यसि । फल निष्पत्तावित्यस्य धातोर्लुटि
रूपम् । एकः कर्मकर्ता फलभाक् तदन्यो भवति इति धिक् प्रभुसेवामिति भावः ।
 
४५
 
हे ताल वृक्ष ! तुम्हारे मूल में अपना शरीर सुखाते हुए यह पूरी ऋायु चिता
दी है। इससे आगे ज़रा सी भी जीने की शक्ति कहाँ ? हे कल्याणकारिन् ! तुम्हारा
भला हो, तुम बहुत वृद्धि को पायो। अभी क्या जल्दी है ? हमारे पुत्र पौत्र
को फल देना ।
 
यहाँ प्रस्तुत वाच्य तालवृत्तान्त से प्रस्तुत व्यङ्ग्य किसी कृपरण प्रभु की
प्रतीति होने से प्रस्तुतप्रशंसा है। साथ ही स्वस्ति, विवृद्धि और कल्यारिगन्
इन स्तुतिपरक पदों से निन्दा की अभिव्यक्ति होने से व्याजस्तुति अलङ्कार है ।
इस प्रकार यहाँ व्याजस्तुति और प्रस्तुतप्रशंसा का अङ्गाङ्गिभाव सङ्कर है ।
 
O palm tree! my whole life is spent emaciating my body
under you. There is no more strength to live for even a single
minute hence forth. May there be your welfare ! May you grow
more ! There is no hurry. O well-wisher ! you may grant fruits to
our sons or grandsons (as you have not granted any fruit to me).
 
पश्याम: किमयं प्रपत्स्यत' इति स्वल्पाभ्रसिद्धक्रियै-
दर्पाद् दूरमुपेक्षितेन बलवत्कर्मेरितैर्मन्त्रिभिः ।
लब्धात्मप्रसरेण रक्षितुमथाशक्येन मुक्त्वाशनि
 
स्फीतस्तादृगहो घनेन रिपुरणा दग्धो गिरिग्रामकः ॥४०॥
 
(वयं ) पश्यामः श्रयं किम् (अर्थम्) प्रपत्स्यत इति स्वल्पाभ्रसिद्ध-
क्रियैः बलवत्कर्मेरितैः मन्त्रिभि: दर्पाद् दूरम् उपेक्षितेन लब्धात्मप्रसरेण
थरक्षितुम् शक्येन रिपुणा घनेन अहो तादृक् स्फीतः गिरिग्रामकः
अशनि मुक्त्वा दग्धः ।
 
स्वल्पोऽप्युपेक्षितः शत्रुः समूलं नाशयति न प्रतिकर्तव्यश्च भवतीत्याह-
1.
 
ह; प्रपद्यते अ, क, म1
2. अ, क, ह; मुक्तोऽशनिः म
 
CC-0 Shashi Shekhar Toshkhani Collection. Digitized by eGangotri