This page has been fully proofread once and needs a second look.

शिष्यः - (क) अह किं एदाणं एस सङ्कप्पो सफळो भविस्सदि ।
 
धौम्यः - न ख (ल्व ? लु) वन्ध्याभिसन्धयो भवन्ति धीमन्तः ।
तदधुना नियोगमनुतिष्ठ ।
 
शिष्यः - (ख) जं भअवो आणवेदि ।
 
धौम्यः - अहमपि कालिन्दीमवतीर्य निर्वर्तितनियमाभिषेकः
कमण्डलुना सलिलमाहरामि ।
 
[इत्युभौ निष्क्रान्तौ ।]
[^1]मिश्रविष्कम्भैः ।
-
(ततः प्रविशन्ति कृष्णार्जुनभमसेनाः स्नातकवेषधारिणः ।)
 
कृष्णः - (भीमार्जुनाववलोक्य स्वगतम्) अहो नु कुरुकुल-
कुमारयोरनयोर्गुरुनियोगानुष्ठानसौष्ठवम् । तथाहि -
 
तरुणचरणपातैर्लङ्घितं वर्त्म दीर्घं
परिजनकरणीयं पाणिभिः कर्म सोढम् ।
प्रकृतिरपि निगूढा कृत्रिमैः संविधानः
किमिव हि गुरुभक्त्या दुष्करं निर्भयानाम् ॥ २१ ॥
 
[प्रकाशम्] कुमार भीमसेन ! वत्स फल्गुन ! सम्प्रति हि -
 
गङ्गां विलङ्घय निकटे कुरुजाङ्गलानां
तीत्र्त्वा ततश्च सरयूसरितं रयेण ।
क्रान्त्वा च [^2]शोणमिममम्बुजरेणुशोणं
प्राप्ता वयं पुरमिदं मगधेन्द्रगुप्तम् ॥ २२ ॥
 
-
(क) अथ किमेतेषामेष सङ्कल्पः सफलो भविष्यति ।
(ख) यद् भगवानाज्ञापयति ।
-
[^1]. 'विष्कम्भकः' ख.
[^2]. 'शोणनदमम्बुज' ख.