This page has been fully proofread twice.

"Still, (this advice of yours) does not
enter (this) heart of mine that is pierced
with the shafts of Surichi's sharp words,
this heart of myself who am unsubdued
and violently militant in spirit.
 
' पदं त्रिभुवनोत्कृष्टं जिगीषोस्साधु वर्त्म मे।
ब्रूह्यस्मत्पितृभिर्ब्रह्मन् अन्यैरप्यनधिष्ठितम् ॥'
"(Therefore), O, Brahmin sage ! tell the
successful path to me who am desirous of
winning that place which would be the
highest in (all) the three worlds, a place
which neither our ancestors nor others
ever occupied."
 
नारदः --
' जनन्याऽभिहितः पन्थाः स वै निःश्रेयसस्य ते ।
तत्तात गच्छ भद्रं ते यमुनायास्तटं शुचि ।
पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः ।
स्मयमानमभिध्यायेत्सानुरागावलोकनम् ।
नियतेनैकभूतेन मनसा वरदर्षभम् ।
जप्यश्च परमो गुह्यः श्रयतां मे नृपात्मज ।
"ओं नमो भगवते वासुदेवाय ॥"
 
 
 
'