This page has not been fully proofread.

JITA
 
कृति मंत्राप्ता
 
GOVERNMENT OF
 
● भारत सरकार
 
॥ श्रीः ॥
॥ ध्रुवचरित्रम् ॥
 
THE STORY OF DHRUVA
 
प्रियव्रतोत्तानपादौ शतरूपापतेस्सुतौ ।
वासुदेवस्य कलया रक्षायां जगतस्थितौ ॥
 
Priyavrata and Uttanapada, the sons of
Manu, the husband of Satarupa, imbued
with an element of God Vasudeva, were
engaged in protecting the world.
 
जाये उत्तानपादस्य सुनीतिस्सुरुचिस्तयोः ।
सुरुचिः प्रेयसी पत्युर्नेतरा यत्सुतो ध्रुवः ॥
 
SL
 
There were two wives to Uttanapada,
Suniti and Suruchi; of the two, Suruchi
was the beloved of her lord, and not the
other, whose son was Dhruva.
 
एकदां सुरुचेः पुत्रमङ्कमारोप्य लालयन् ।
उत्तमं नारुरुक्षन्तं ध्रुवं राजाऽभ्यनन्दत ॥