This page has been fully proofread twice.

एतावानेव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः ।
तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम् ॥

"Only this much is the fulfilment of
everlasting welfare in this world for men,
namely, the firm offering of the mind to
Me with intense devotion.
 
'स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम् ।
दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्चनम् ।
ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा ।
मितमेध्यादनं शश्वद्विविक्तक्षेमसेवनम् ।
अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः ।
ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम् ।
एतैरन्यैश्च पथिभिर्मनस्त्यजति वै मलम् ॥

"Performing one's Dharma up to his
capacity, turning away from what is
another's Dharma, contentment with
what is one's lot by destiny, worshipping
the feet of men of self-realisation,
abstaining from doing the low and vulgar,
and taking pleasure in the Dharma that
would lead to liberation, eating pure food