This page has been fully proofread once and needs a second look.

24
 
TRY OF CULTURE
 
तिम
 
A
 
HOM
 
GOVERNMENT OF
 
भारत
 
SRIMAD BHAGAVATA
 
एतावानेव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः ।

तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम् ॥
 
SL
 

"Only this much is the fulfilment of

everlasting welfare in this world for men,

namely, the firm offering of the mind to

Me with intense devotion.
 

 
'स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम् ।

दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्चनम् ।

ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा ।

मितमेध्यादनं शश्वद्विविक्तक्षेमसेवनम् ।

अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः ।

ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम् ।

एतैरन्यैश्च पथिभिर्मनस्त्यजति वै मलम् ॥
 

"Performing one's Dharma up to his

capacity, turning away from what is

another's Dharma, contentment with

what is one's lot by destiny, worshipping

the feet of men of self-realisation,

abstaining from doing the low and vulgar,

and taking pleasure in nthe Dharma that

would lead to liberation eating pure food