This page has been fully proofread twice.

नमो भगवते तस्मै कृष्णायाकुण्ठमेधसे ।
यत्पादाम्बुरुहध्यानात्संहितामध्यगामिमाम् ॥
Obeisance unto that divine Vyasa of
unfailing intellect, by the contemplation
of whose lotus-feet, I learnt this sacred
text (of the Bhagavata).
 
ददाति यो भागवतं स याति परमां गतिम् ।
सर्ववेदान्तसारं हि श्रीभागवतमिष्यते ॥
He who extends (to others) (the benefit
of) the Bhagavata, attains the supreme
goal. The glorious Bhagavata is the
essence of all the Upanishads.
 
॥ इति श्रीमद् भागवतं समाप्तम् ॥
Thus Ends the Bhagavata.