This page has been fully proofread twice.

' द्विजोपसृष्टः कुहकस्तक्षको वा
दशत्वलं गायत विष्णुगाथाः ।

पुनश्च भूयाद्भगवत्यनन्ते
रतिः प्रसङ्गश्च तदाश्रयेषु ।
महत्सु यांयामुपयामि सृष्टिं
मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यः ॥

"Let the wily Takshaka urged by the
Brahmin bite me by all means; sing you
the lays of the Lord. Let me have
devotion to the imperishable Lord and
communion with His devotees. Whatever
birth I take, let me have good-will
towards all great men; obeisance to
the Brahmins."
 
तत्राभवद्भगवान् व्यासपुत्रो
यदृच्छया गामटमानोऽनपेक्षः ।
मुनिं नृपो भागवतोऽभ्युपेत्य
नत्वा गिरा सूनृतयाऽन्वपृच्छत् ॥