This page has been fully proofread twice.

<error>इंति</error><fix>इति<fix> पुत्रकृताघेन सोऽनुतप्तो महामुनिः।
स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् ॥
Thus did the great sage repent for the
sin committed by his son ; himself
wronged by the king, he did not think at
all of that wrong.
 
महीपतिस्त्वथ तत्कर्म गर्ह्यं
विचिन्तयन्नात्मकृतं सुदुर्मनाः ।
स साधु मेने नचिरेण तक्षका-
नलं प्रसक्तस्य विरक्तिकारणम् ॥
And the king then brooded over, with
a very depressed heart, that despicable
act committed by him and considered
welcome the fire of (the serpent) Takshaka
as a means to dispassion, for him who
had much attachment.
 
अथो विहायेमममुं च लोकं
विमर्शितो हेयतया पुरस्तात् ।
कृष्णाङ्घ्रिसेवामधिमन्यमानः
उपाविशत् प्रायममर्त्यनद्याम् ॥