This page has been fully proofread once and needs a second look.

[N OF CULTUREGNENT OF S
 
संस्कृति
 
fa
 
SRIMAD BHAGAVATA
 
नारदः -
'भवताऽनुदितप्रायं यशो भगवतोऽमलम् ।

येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥
 

Narada :
 

"The pure glory of the Lord has almost

not been sung by you. I think, that

philosophy whereby the Lord would not

be satisfied, is a waste.
 

 
'
यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः ।

न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥
 
SL
 

"In the manner in which, O best of

sages, Dharma and other ideas have been

described by you, the greatness of

Vasudeva has not been described.
 

 
'
तद्वाग्विसर्गो जनताघविप्लवो

यस्मिन् प्रतिश्लोकमबद्धवत्यपि ।

नामान्यनन्तस्य यशोङ्कितानि यत्

शृण्वन्ति गायन्ति गृणन्ति साधवः ॥
 

"That outpour of the Lord's story

washes away the sins of all humanity;

though there are flaws in it in every

verse, there are in it the names of the