This page has not been fully proofread.

[N OF CULTUREGNENT OF S
 
संस्कृति
 
fa
 
SRIMAD BHAGAVATA
 
'भवताऽनुदितप्राय यशो भगवतोऽमलम् ।
येनैवासौ न तुष्येत मन्ये तदर्शनं खिलम् ॥
 
Narda :
 
"The pure glory of the Lord has almost
not been sung by you. I think, that
philosophy whereby the Lord would not
be satisfied, is a waste.
 
• यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः ।
न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥
 
SL
 
"In the manner in which, O best of
sages, Dharma and other ideas have been
described by you, the greatness of
Vasudeva has not been described.
 
•तद्वाग्विसर्गो जनताघविप्लवो
यस्मिन् प्रतिश्लोकमबद्धवत्यपि ।
नामान्यनन्तस्य यशोङ्कितानि यत्
शृण्वन्ति गायन्ति गृणन्ति साधवः ॥
 
"That outpour of the Lord's story
washes away the sins of all humanity;
though there are flaws in it in every
verse, there are in it the names of the