This page does not need to be proofread.

<page>
<p lang="sa">
APPENDIX E
 
</p>
<p lang="sa">
581
 
</p>
<p lang="sa">
अश्वारोहणीयम् (पृ. ६० ) - तुरङ्ग- कपिशीर्षकम् (पृ. १४१ ) - प्राकारा-
 
</p>
<p lang="sa">
सादिबलम् ।
 
</p>
<p lang="sa">
ग्रम् ।
 
</p>
<p lang="sa">
असमायुक्तः ( पृ. १०२ ) - असम्यक् कर्कटकरज्जुः (पृ. १४१) - संदेशकयुक्ता
 
</p>
<p lang="sa">
शिक्षितः ।
 
</p>
<p lang="sa">
आढतो ( पृ. ९७ ) - आधीकृतः ।

आधारय ( वृत्तान्तं ) ( पृ. ६६ ) -

ईषत् स्थापय, विरमय ।

आपन्नं (पृ. ६६) - विपद्गतम् ।

आर्यपुत्रः (पृ. ४४ ) - काञ्चुकीयेन

भटेन वा प्रयुक्तोऽयं राज़ आमश्रण-

शब्दोऽपूर्वः ।
 
</p>
<p lang="sa">
आवर्तयति ( विद्यां ) ( ट. १५४ )-

चिन्तयति ।
 
</p>
<p lang="sa">
आसन्नं
 
</p>
<p lang="sa">
रज्जुः ।
 
</p>
<p lang="sa">
कर्मकारः (पृ. ३३१ ) - लौहकारः ।

कवोदसन्दाणअं (पृ. २७३ ) - कपोत-
 
</p>
<p lang="sa">
सन्दानकं, कपातनीडम् ।

स्थूलका (पृ. ८१ ) - निशा हिमजलं,

अवश्यायसलिलम् ।
 
</p>
<p lang="sa">
काकली (पृ. २२८ ) - सन्ध्युत्पाद-
 
</p>
<p lang="sa">
कश्वोरसाधनविशेषः ।
 
</p>
<p lang="sa">
काक्षः (पृ. ४४५ ) - कटाक्षः ।

काल्यं (पृ. २२८ ) - प्रत्यूपः ।
 
</p>
<p lang="sa">
( पृ. ४०३ ) - अन्तिकं, केकरः ( पृ. ४५१ ) - वलिरः,
 
</p>
<p lang="sa">
निकटम् ।
 
</p>
<p lang="sa">
(पृ. २५६ ) - उद्घातः,
 
</p>
<p lang="sa">
कार्योपक्रमः ।

उपक्रोशः (पृ. १.५ ) - निन्दा ।

उल्ला लिअ ( पृ. १९४ ) - उल्लाल्य.
 
</p>
<p lang="sa">
उपच्छन्द्य ।
 
</p>
<p lang="sa">
एकायनस्थः (पृ. ६४ ) - अगतिकः ।

ओहिओ (पृ. ५९ ) - ऑपस्थितिक

उपस्थिति समीपावस्थानं नित्य-

मर्हति सः । अन्तिकचरः ।

कण्डिलं (पृ. ८७ ) - सुरायुक्तम् ।

डण्डिगिणी (पृ. ९४ ) - कण्डि-

शौण्डकी कfण्डला-मत्ता मद्य-

विक्रयिणी ।
 
</p>
<p lang="sa">
नेत्र-
 
</p>
<p lang="sa">
वियुक्तः ।

कौतुकक्रिया (पृ. १०६ ) - मङ्गलकर्म ।

क्षुपा: ( पृ. १७७ ) - क्षुद्रवृक्षाः ।

क्षुरप्रमाला (पृ. ९० ) - अर्धचन्द्रमाला ।

गण्डभेद (पृ. १२१ ) - गण्डिभेदभ ?
 
</p>
<p lang="sa">
ग्रन्थिभेदकः, कुम्भीलकः ।

सृष्टि: (पृ. १७१ ) - सकृत्प्रसूता गौः ।

घोडअ ( पृ. ३९१ ) - घोटक, अश्वः ।

चाङ्गेरिका (पृ. १४६ ) - चा वात-
 
</p>
<p lang="sa">
पित्तहरा काचिदोपधिः ।

जम्भकः (पृ. १७१, ४५२ ) - मायावी ।

डिण्डिकः (पृ. ८२ ) - विकृत वेषभाषो
 
</p>
<p lang="sa">
याचकः ।
 
</p>
<p lang="sa">
तर्षः (पृ. २८२ ) - तृष्णा ।
 
</p>
</page>