This page has not been fully proofread.

APPENDIX E
 
581
 
अश्वारोहणीयम् (पृ. ६० ) - तुरङ्ग- कपिशीर्षकम् (पृ. १४१ ) - प्राकारा-
 
सादिबलम् ।
 
ग्रम् ।
 
असमायुक्तः ( पृ. १०२ ) - असम्यक् कर्कटकरज्जुः (पृ. १४१) - संदेशकयुक्ता
 
शिक्षितः ।
 
आढतो ( पृ. ९७ ) - आधीकृतः ।
आधारय ( वृत्तान्तं ) ( पृ. ६६ ) -
ईषत् स्थापय, विरमय ।
आपन्नं (पृ. ६६) - विपद्गतम् ।
आर्यपुत्रः (पृ. ४४ ) - काञ्चुकीयेन
भटेन वा प्रयुक्तोऽयं राज़ आमश्रण-
शब्दोऽपूर्वः ।
 
आवर्तयति ( विद्यां ) ( ट. १५४ )-
चिन्तयति ।
 
आसन्नं
 
रज्जुः ।
 
कर्मकारः (पृ. ३३१ ) - लौहकारः ।
कवोदसन्दाणअं (पृ. २७३ ) - कपोत-
 
सन्दानकं, कपातनीडम् ।
स्थूलका (पृ. ८१ ) - निशा हिमजलं,
अवश्यायसलिलम् ।
 
काकली (पृ. २२८ ) - सन्ध्युत्पाद-
 
कश्वोरसाधनविशेषः ।
 
काक्षः (पृ. ४४५ ) - कटाक्षः ।
काल्यं (पृ. २२८ ) - प्रत्यूपः ।
 
( पृ. ४०३ ) - अन्तिकं, केकरः ( पृ. ४५१ ) - वलिरः,
 
निकटम् ।
 
(पृ. २५६ ) - उद्घातः,
 
कार्योपक्रमः ।
उपक्रोशः (पृ. १.५ ) - निन्दा ।
उल्ला लिअ ( पृ. १९४ ) - उल्लाल्य.
 
उपच्छन्द्य ।
 
एकायनस्थः (पृ. ६४ ) - अगतिकः ।
ओहिओ (पृ. ५९ ) - ऑपस्थितिक
उपस्थिति समीपावस्थानं नित्य-
मर्हति सः । अन्तिकचरः ।
कण्डिलं (पृ. ८७ ) - सुरायुक्तम् ।
डण्डिगिणी (पृ. ९४ ) - कण्डि-
शौण्डकी कfण्डला-मत्ता मद्य-
विक्रयिणी ।
 
नेत्र-
 
वियुक्तः ।
कौतुकक्रिया (पृ. १०६ ) - मङ्गलकर्म ।
क्षुपा: ( पृ. १७७ ) - क्षुद्रवृक्षाः ।
क्षुरप्रमाला (पृ. ९० ) - अर्धचन्द्रमाला ।
गण्डभेद (पृ. १२१ ) - गण्डिभेदभ ?
 
ग्रन्थिभेदकः, कुम्भीलकः ।
सृष्टि: (पृ. १७१ ) - सकृत्प्रसूता गौः ।
घोडअ ( पृ. ३९१ ) - घोटक, अश्वः ।
चाङ्गेरिका (पृ. १४६ ) - चा वात-
 
पित्तहरा काचिदोपधिः ।
जम्भकः (पृ. १७१, ४५२ ) - मायावी ।
डिण्डिकः (पृ. ८२ ) - विकृत वेषभाषो
 
याचकः ।
 
तर्षः (पृ. २८२ ) - तृष्णा ।