This page has not been fully proofread.

APPENDIX C
 
577
 
(१८) स्वदिशमात्मसात्कर्तुम् उदयनस्य पद्मावतीपरिणयोऽर्थ शृङ्गारः स्वप्न-
वासवदत्ते, तृतीयस्तस्यैव वासवदत्तापणियः कामशृङ्गारः ।
 
"
 
66
 
--अमरकोशटीका सर्वस्वे सर्वानन्दविरचिते । P. 147.
(१९) कूण सङ्कोचने " चुरादिदर्घादिरिति धातुप्रदीपः । तथा च
कूण बाहुयुग" मिति भासकविः ।
 
टीकासर्वस्वे । P. 305.
 
(२०) यथा स्वप्नवासवदत्ते । नेपथ्ये सूत्रधारः उत्सारणां श्रुत्वा पठति ।
अये कथं तपोवनेऽप्युत्सारणा । ( विलोक्य) कथं मन्त्री यौगन्धरायणो वत्स-
राजस्य राज्यप्रत्यानयनं कर्तुकामः पद्मावतीयजनेनोत्सार्यते ।
 
-नाटकलक्षणरत्नकोश: of सागरनन्दिनः ।
 
(२१) श्रङ्गाराश्च त्रयः । धर्मशृङ्गारः । कामशृङ्गारः । अर्थशृङ्गारः । ...
तत्राद्यो यथा । लामकायनाङ्के नन्दयन्त्या ब्राह्मणभोजनादि । स्वदेशमात्म-
सात्कर्तुरुदयनस्य पद्मावतीपरिणयः अर्थश्रृङ्गारः । कामश्रङ्गारः तस्यैव वासव-
दत्तापरिणयः ।
 
- नाटकलक्षणरत्नकोशः । P. 117
 
(२२) पादाक्रान्तानि पुष्पाणि सोप्म चेदं शिलातलम् ।
नृनं काचिदिहासीना मां दृष्ट्वा सहसा नता ( गता ? ) ॥
नाट्यदर्पण of रामचंद्र and गुणचंद्र .
 
(२३) यथा चारुदत्तः-
 
शुष्कद्रुमगतो रौति आदित्या मुखं स्थितः
 
कथयत्यनिमित्तं मे वायसो ज्ञानपण्डितः ॥
 
नाटकलक्षणरत्नकोशे । P. 41
 
(२४) A reference to the story of Avimāraka:-
शौनकमिव बन्धुमती कुमारमविमारकं कुरङ्गीव ।
अर्हति कीर्तिमतीयं कान्तं कल्याणवर्माणम् ॥
 
--
 
- कौमुदीमहोत्सवे II. 15, and V. 9
 
(२५) चारुदते पुनः सूत्रधारस्यापि प्राकृतम्
 
- शाकुन्तलव्याख्या
 
Cited in Ind. Hist. Quarterly 1929, 726