This page has not been fully proofread.

574
 
भासनाटकचक्रे
 
- Kālidāsa in Malavikāgnimitra Act I.
 
( ४ ) " अणेण मम भादा हदो, अणेण मम पिदा, अणेण मम सुदो
 
From Pratijñā seems to be referred to in
हतोऽनेन मम भ्राता मम पुत्रः पिता मम ।
 
मातुलो भागिनेयश्च रुषा संरब्धचेतसः ॥ ४४ ॥
 
Vide काव्यालंकार of भामह, chapter iv, verses 40-47
 
(५) सूत्रधारकृतारम्भैर्नाटकैर्बुहुभूमिकैः ।
 
सपताकैर्यशो लेभे भासो देवकुलैरिव ॥
 
- हर्षचरितम् ।
 
( ६ ) लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
 
असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥
 
"
 
From Balacarita and Carudatta cited by Dandin in
Kāvyadarśa. II. 226
 
(७) " यो भर्तृपिण्डस्य कृते न युध्येत् "
 
From Pratijñā cited by Vamana in Kāvyālankāra, Adhi-
karana V, Adhyāya II.
 
( ८ ) यासां बलिर्भवति मद्गृहदेहलीनां
 
हंसैश्च सारसगणैश्च विलुप्तपूर्वः ।
 
तास्वेव पूवबलिरूढयवाङकुरासु
 
बीजाञ्जलिः पतति कीटमुखावलीढः ॥
 
Cited by Vamana in his Kāvyālankāra, Adhikaraṇa.-V.
( ९ ) शरच्छशाङ्कगौरेण वाताविद्धेन भामिनि ।
 
काशपुष्पलवेनेदं साश्रुपातं मुखं मम ॥
 
From Svapna. cited by Vämana in Adhikaraṇa IV
Adhyāya III.
 
(१०) भासम्मि जलणमित्ते कन्तीदेवे अ जस्स रहुआरे ।
 
सोबन्धवे अ बन्धम्मि हारियन्दे भ आणन्दो ॥
 
गउडवहो- वैदग्ध्यवर्णनम्
 
Bombay Sanskrit and Prakrit Series No. 34-P. 221.