2025-12-29 10:47:12 by akprasad
This page does not need to be proofread.
<page>
<p lang="sa">APPENDIX B
33
</p>
<p lang="sa">33</p>
<p lang="sa">उभयमपि हि रक्षतेऽन्धकारः । P. 203
अथ कस्मिन् प्रदेशे विश्रमिष्ये । P. 275
</p>
<p lang="sa">एतस्मिन् वृक्षान्तराविष्कृते देवकुले मुहूर्तं विश्रमिष्यं । P. 275
इमां दशरथस्य त्वं प्रतिमां किं न पृच्छसे P. 278
अभिपतति कथंचिद् घोरमाकर्षमाणः । P. 325
अथ च परिहरन्ते धार्तराष्ट्रा न किञ्चित् । P. 396
जिनं इति पुनरेनं रुष्यते वासुभद्रो । P. 404
स्त्रीगतां पृच्छसे कथाम् । P. 405
किं गर्जस भुजगतो मम गोवृषेन्द्र । P. 542
गमिष्ये विबुधावासम् । P.
</p>
<p lang="sa">सरभसमयमुग्रं कार्मुकं कर्षमाणः । P. 505
अपचयगमनार्थ सप्तमं रक्षमाणा । P. 514
वृन्दावने सललितं प्रतिगर्जमानं । P. 540
</p>
<p lang="en">Changes of Conjugation
</p>
<p lang="sa">धरते खलु वासवदत्ता । P. 43
</p>
<p lang="sa">वृत्तान्तं तावदाधारय यावदहमुच्छ्रवसामि । P. 66
न च पुनर्वाजन्ति यस्यां भयात । P. 338
वीजन्तो मलयानिला अपि । P. 338
</p>
<p lang="sa">नष्टाः शरीरैः प्रतुभिर्धरन्तं । P. 378
</p>
<p lang="sa">कथमिदानीं मावमिव मां हस्यते । P. 405
</p>
<p lang="sa">हy दषु गुणा धन्ते । P. 483
</p>
<p lang="en">Causative for Simplex
</p>
<p lang="sa">अथ कस्मिन्देशे विश्रमविष्ये । P. 7
</p>
<p lang="sa">केन कारणेन धर्षितोऽस्माकमन्तःपुरं प्रविष्टः । P, 343
</p>
<p lang="sa">Change of Gender
</p>
<p lang="sa">महार्णवाभे युधि नाशयामि । P. 44
</p>
<p lang="sa">अद्य कुन्तिभोजस्य ... कार्यसङ्कटो वर्तते । P. 180
भवति ! राजमार्गे निष्क्रमणः क्रियताम् । P. 212
</p>
<p lang="sa">569
</p>
</page>
<p lang="sa">APPENDIX B
33
<p lang="sa">33</p>
<p lang="sa">उभयमपि हि रक्षतेऽन्धकारः । P. 203
अथ कस्मिन् प्रदेशे विश्रमिष्ये । P. 275
<p lang="sa">एतस्मिन् वृक्षान्तराविष्कृते देवकुले मुहूर्तं विश्रमिष्यं । P. 275
इमां दशरथस्य त्वं प्रतिमां किं न पृच्छसे P. 278
अभिपतति कथंचिद् घोरमाकर्षमाणः । P. 325
अथ च परिहरन्ते धार्तराष्ट्रा न किञ्चित् । P. 396
जिनं इति पुनरेनं रुष्यते वासुभद्रो । P. 404
स्त्रीगतां पृच्छसे कथाम् । P. 405
किं गर्जस भुजगतो मम गोवृषेन्द्र । P. 542
गमिष्ये विबुधावासम् । P.
<p lang="sa">सरभसमयमुग्रं कार्मुकं कर्षमाणः । P. 505
अपचयगमनार्थ सप्तमं रक्षमाणा । P. 514
वृन्दावने सललितं प्रतिगर्जमानं । P. 540
<p lang="en">Changes of Conjugation
<p lang="sa">धरते खलु वासवदत्ता । P. 43
<p lang="sa">वृत्तान्तं तावदाधारय यावदहमुच्छ्रवसामि । P. 66
न च पुनर्वाजन्ति यस्यां भयात । P. 338
वीजन्तो मलयानिला अपि । P. 338
<p lang="sa">नष्टाः शरीरैः प्रतुभिर्धरन्तं । P. 378
<p lang="sa">कथमिदानीं मावमिव मां हस्यते । P. 405
<p lang="sa">हy दषु गुणा धन्ते । P. 483
<p lang="en">Causative for Simplex
<p lang="sa">अथ कस्मिन्देशे विश्रमविष्ये । P. 7
<p lang="sa">केन कारणेन धर्षितोऽस्माकमन्तःपुरं प्रविष्टः । P, 343
<p lang="sa">Change of Gender
<p lang="sa">महार्णवाभे युधि नाशयामि । P. 44
<p lang="sa">अद्य कुन्तिभोजस्य ... कार्यसङ्कटो वर्तते । P. 180
भवति ! राजमार्गे निष्क्रमणः क्रियताम् । P. 212
<p lang="sa">569
</page>