This page does not need to be proofread.

<page>
<p lang="sa">
APPENDIX B
 
</p>
<p lang="sa">
List of irregular Constructions and Solecisms
 
</p>
<p lang="en">
Irregular Sandhi
 
</p>
<p lang="sa">
स्मराम्यवन्त्याधिपतेः सुतायाः । P. 39
 
</p>
<p lang="sa">
हत्वा रिपुप्रभवमप्रतिमं तमाधम् । P. 316
 
</p>
<p lang="sa">
कोऽयं विनिष्पति गर्भगृहं विगाह्य उल्कां प्रगृह्य । P. 526

१. इह विसन्धिता दृश्यते । लोकार्थे च संहिता नित्या ।
 
</p>
<p lang="sa">
Use of Parasm. for Ātm.
 
</p>
<p lang="sa">
आपृच्छामि भवन्तौ । P. 11
 
</p>
<p lang="sa">
साधुजनहस्तगतथा नोत्कण्ठिष्यति । P. 12

दृष्टिर्न तृप्यति परिष्वजतीव साङ्गम् । P. 143

पुत्रं पितेव च परिष्वजति प्रहृष्टः । P. 171

गाढं परिष्वज मखे । P. 175
 
</p>
<p lang="sa">
आपृच्छ पुत्रकृतकान हरिणान् द्रुमांश्च । P. 298

आपृच्छामि अत्रभवतीम् । P. 310
 
</p>
<p lang="sa">
तं हत्वा क इहोपलप्स्यति चिरं स्वैर्दुष्कृतैर्जीवितम् । P. 462
 
</p>
<p lang="sa">
परिष्वजामि गाढं त्वाम् । P. 528
 
</p>
<p lang="sa">
रोषेण धूमायति यस्य देहः । P. 553
 
</p>
<p lang="sa">
Use of Atm. for Parasm.
 
</p>
<p lang="sa">
अपरिचयातु न लिप्यते मे मनसि । P. 3

काले काले छिद्यते रुह्यते च । P. 50

देवप्रामाण्याद भ्रश्यते वर्धते वा । P. 58

कथमगणितपूर्वं द्रक्ष्यते तं नरेन्द्रः
 
</p>
<p lang="sa">
कथमपुरुषवाक्यं श्रोष्यते सिद्धवाक्यः । P. 67

कुरङ्गीममिलप्रमाणां । P. 154
 
</p>
<p lang="sa">
यदि विमुञ्चे दृश्यते भवान् । P. 165

शीलशशिनः कान्तिः परिम्लायते । P. 198
 
</p>
<p lang="sa">
568
 
</p>
</page>