2025-12-29 10:01:09 by ambuda-bot
This page has not been fully proofread.
५५२
मुष्टिक:-
बालचरिते
[ v. 4.
लोहमयमुत्थिो णामेण अ मुट्ठिओ लुट्टि ।
पामि अज्ज कामं गिळिवळकूटं जहा वज्जो ॥ ५ ॥
[ लोहमयमुष्टिहस्तो नाम्ना च मुष्टिको रुष्टः ।
पातयाम्यद्य रामं गिरिवरकूटं यथा वज्रः ॥ ]
भट: - एष महाराजः । उपसर्पेतां भवन्तौ ।
उभौ - ( उपत्य) जेदु भट्टा । [ जयतु भर्ता । ]
३ राजा - चाणूरमुष्टिको ! सर्वप्रयत्नेन युवाभ्यामानृण्यं कर्तव्यम् ।
उभौ - सुणादु भट्टा । अड्डिकरणसन्धाबन्धप्पहारेहि जुद्धाविसेसंहि
मिद्धिं गच्छामो । हं पेक्खटु भट्टा । [ श्रृणोतु भर्ता ।
६ ( अडिद ? ) करणसन्धाबन्धप्रहारैर्युद्धविशेषैः सिद्धिं गच्छामः ।
पश्यतु भर्ता । ]
राजा - बाढमेवं क्रियताम् । ध्रुवसन ! प्रवेश्येतां गोपदारकौ ।
९ भट: - यदाज्ञापयति महाराजः । (निष्क्रान्तः । )
( ततः प्रविशतो दामोदरसङ्कर्षणी ध्रुवसेनेन सह । )
दामोदरः- आर्य !
मर्त्येषु जन्म विफलं मम तानि घोषे
कर्माणि चाद्य नगरे धृतये न तावत् ।
यावन्न कंसहतकं युधि पातयित्वा
जन्मान्तरासुरमहं परिकर्पयामि ॥ ६ ॥
सङ्कर्षण:-
प्रविश्य रङ्गं कृतलोहमुष्टिं तं मुष्टिना मुष्टिकमद्य रुष्टम् ।
हं
हत्वा चरिष्याम्यनिलप्रचण्डः प्रलम्बमम्भोदमिवान्तरिक्षे ॥ ७ ॥
भटः- एप महाराजः । उपसर्पेतां भवन्तौ ।
४२
मुष्टिक:-
बालचरिते
[ v. 4.
लोहमयमुत्थिो णामेण अ मुट्ठिओ लुट्टि ।
पामि अज्ज कामं गिळिवळकूटं जहा वज्जो ॥ ५ ॥
[ लोहमयमुष्टिहस्तो नाम्ना च मुष्टिको रुष्टः ।
पातयाम्यद्य रामं गिरिवरकूटं यथा वज्रः ॥ ]
भट: - एष महाराजः । उपसर्पेतां भवन्तौ ।
उभौ - ( उपत्य) जेदु भट्टा । [ जयतु भर्ता । ]
३ राजा - चाणूरमुष्टिको ! सर्वप्रयत्नेन युवाभ्यामानृण्यं कर्तव्यम् ।
उभौ - सुणादु भट्टा । अड्डिकरणसन्धाबन्धप्पहारेहि जुद्धाविसेसंहि
मिद्धिं गच्छामो । हं पेक्खटु भट्टा । [ श्रृणोतु भर्ता ।
६ ( अडिद ? ) करणसन्धाबन्धप्रहारैर्युद्धविशेषैः सिद्धिं गच्छामः ।
पश्यतु भर्ता । ]
राजा - बाढमेवं क्रियताम् । ध्रुवसन ! प्रवेश्येतां गोपदारकौ ।
९ भट: - यदाज्ञापयति महाराजः । (निष्क्रान्तः । )
( ततः प्रविशतो दामोदरसङ्कर्षणी ध्रुवसेनेन सह । )
दामोदरः- आर्य !
मर्त्येषु जन्म विफलं मम तानि घोषे
कर्माणि चाद्य नगरे धृतये न तावत् ।
यावन्न कंसहतकं युधि पातयित्वा
जन्मान्तरासुरमहं परिकर्पयामि ॥ ६ ॥
सङ्कर्षण:-
प्रविश्य रङ्गं कृतलोहमुष्टिं तं मुष्टिना मुष्टिकमद्य रुष्टम् ।
हं
हत्वा चरिष्याम्यनिलप्रचण्डः प्रलम्बमम्भोदमिवान्तरिक्षे ॥ ७ ॥
भटः- एप महाराजः । उपसर्पेतां भवन्तौ ।
४२