2025-12-29 10:01:08 by ambuda-bot
This page has not been fully proofread.
५४६
३
बालचरिते
( ततः प्रविशति कालियं गृहीत्वा दामोदरः । )
दामोदर:-
रः - एष भोः !
निर्भ
कालियमहं परिविष्फुरन्तं
मूर्धाविर्तकचरणश्चलबाहुकेतुः ।
भोगे विषोल्बणफणस्य महोरगम्य
हल्ली सकं सललितं रुचिरं वहामि ॥ ६ ॥
[ iv.5.3-
सर्वा:- अच्छळीअं भट्टा! अच्छळीअं । काळिअस्स पच फणाणि
अक्कमन्तो हळीषअं पकीळदि । [ आश्चर्य भर्तः ! आश्वर्यम् ।
३ कालियस्य पञ्च फणानाक्रामन् हल्लीसकं प्रक्रीडति । ]
दामोदरः- यावदहमपि पुष्पाण्यपचिनोमि ।
कालिय: - आः,
लोकालोकमहीधरेण भुवनाभोगं यथा मन्दरं
शैलं शर्वधनुर्गुणेन फणिना यद्वच्च यादोनिधी ।
स्थूलाखण्डलहस्तिहस्त कठिनो भोगेन संवेष्टितं
त्वामेष त्रिदशाधिवास मधुना सम्प्रेषयामि क्षणात् ॥ ७ ॥
वृद्धगोपालकः - हा हा भट्टा ! । एसो भट्टिदामोदळो पुष्फाणुकारेहि.
पदेहि आआरवन्तं विअ जमुणाहळं महाणाअं पादेण परिघट्ट-
३ अन्तो पुष्पाणि अवइणोदि । ( अवतीर्य ) बाहु भट्टा ! बाहु ।
फळेहि फळेहि । अहं वि पहाओ होमि । अहो भाआमि
भट्टा ! भाआमि । जाव इमं वुत्तन्तं णन्दगोवष्ष णिवेदेमि ।
६ (निष्क्रान्तः । ) [ हा हा भर्तः ! एष भर्तृदामोदरः पुष्पानुकाराभ्यां पदा-
भ्यामाकारवन्तमिव यमुनाहृदं महानागं पातेन परिघट्टयन् पुष्पाण्य-
वचिनोति । साधु भर्तः ! साधु । फालय फालय । अहमपि सहायो
९ भवामि । अहो बिभेमि भर्तः ! बिभेमि । यावदिमं वृत्तान्तं नन्द-
गोपाय निवेदयामि । ]
३६
३
बालचरिते
( ततः प्रविशति कालियं गृहीत्वा दामोदरः । )
दामोदर:-
रः - एष भोः !
निर्भ
कालियमहं परिविष्फुरन्तं
मूर्धाविर्तकचरणश्चलबाहुकेतुः ।
भोगे विषोल्बणफणस्य महोरगम्य
हल्ली सकं सललितं रुचिरं वहामि ॥ ६ ॥
[ iv.5.3-
सर्वा:- अच्छळीअं भट्टा! अच्छळीअं । काळिअस्स पच फणाणि
अक्कमन्तो हळीषअं पकीळदि । [ आश्चर्य भर्तः ! आश्वर्यम् ।
३ कालियस्य पञ्च फणानाक्रामन् हल्लीसकं प्रक्रीडति । ]
दामोदरः- यावदहमपि पुष्पाण्यपचिनोमि ।
कालिय: - आः,
लोकालोकमहीधरेण भुवनाभोगं यथा मन्दरं
शैलं शर्वधनुर्गुणेन फणिना यद्वच्च यादोनिधी ।
स्थूलाखण्डलहस्तिहस्त कठिनो भोगेन संवेष्टितं
त्वामेष त्रिदशाधिवास मधुना सम्प्रेषयामि क्षणात् ॥ ७ ॥
वृद्धगोपालकः - हा हा भट्टा ! । एसो भट्टिदामोदळो पुष्फाणुकारेहि.
पदेहि आआरवन्तं विअ जमुणाहळं महाणाअं पादेण परिघट्ट-
३ अन्तो पुष्पाणि अवइणोदि । ( अवतीर्य ) बाहु भट्टा ! बाहु ।
फळेहि फळेहि । अहं वि पहाओ होमि । अहो भाआमि
भट्टा ! भाआमि । जाव इमं वुत्तन्तं णन्दगोवष्ष णिवेदेमि ।
६ (निष्क्रान्तः । ) [ हा हा भर्तः ! एष भर्तृदामोदरः पुष्पानुकाराभ्यां पदा-
भ्यामाकारवन्तमिव यमुनाहृदं महानागं पातेन परिघट्टयन् पुष्पाण्य-
वचिनोति । साधु भर्तः ! साधु । फालय फालय । अहमपि सहायो
९ भवामि । अहो बिभेमि भर्तः ! बिभेमि । यावदिमं वृत्तान्तं नन्द-
गोपाय निवेदयामि । ]
३६