2025-12-29 10:01:08 by ambuda-bot
This page has not been fully proofread.
—iv. 5. ' ]
चतुर्थोऽङ्कः ।
५४५
सर्वाः-हं भट्टिदामोदळो वि तादिसो एव । [ हं भर्तृदामोदरोऽपि
तादृश एव । ]
३ दामोदरः - सर्वप्रजाहितार्थं द्रुततरं नागं मे वशं करोमि । ( इति हृदं
प्रविष्टः । )
सर्वा:- हा हा धूमो उदो । [ हा हा धूम उत्थितः । ]
६ दामोदर:- अहो हृदस्य गाम्भीर्यम् । इह हि,
सितेतराभुग्नदुकूलकान्ति तेन्द्रनील प्रतिमानवीचिम् ।
इमाम कालियधूमधूम्रां सान्तर्विपाग्निं यमुनां करोमि ॥ ४ ॥
( निष्क्रान्तः । )
६
( ततः प्रविशति वृद्धगोपालकः । )
३ वृद्वगोपालक:- हा भट्टा ! एपो कण्णआहि वाळिअमाणो जमुणा-
हलं पविट्ठो । माखु माखु पाहपं कळिअ पविपिदुं । एत्थ वग्धा
वराहा हत्थिणो पाणी पिबिअ तहिं तहिं एव विमरन्ति ।
कहं ण दिस्सदि । किं दाणिं करोमि । होदु, इमं दाव कुम्भवळाअं
आळुहिअ णिज्झामि । ( आरुह्यावलोक्य) हा हा धूमो उट्टो ।
[ हा भर्तः ! एप कन्यकाभिर्वार्यमाणां यमुनाहृदं प्रविष्टः । मालु
माखलु साहसं कृत्वा प्रवेष्टुम् । अत्र व्याघ्रा वराहा हस्तिनः पानीयं
पीत्वा तत्र तत्रैव विम्रियन्ते । कथं न दृश्यते । किमिदानीं करोमि ।
भवतु, इमं तावत् कुम्भपलाशमारुह्य निध्यायामि । हा हा भ्रम
१२ उत्थित: । ]
सङ्कर्षणः - पश्यन्तु भवत्यः ।
दामोदरोऽयं परिगृह्य नागं विक्षोभ्य तोयं च समूलमस्य ।
भोगे स्थितो नीलभुजङ्गमस्य मेघे स्थितः शक्र इवावभाति ॥५॥
वृद्धगोपालक:- ही ही पाहु भट्टा ! बाहु । [ ही ही साधु भर्तः !
साधु । ]
३५
चतुर्थोऽङ्कः ।
५४५
सर्वाः-हं भट्टिदामोदळो वि तादिसो एव । [ हं भर्तृदामोदरोऽपि
तादृश एव । ]
३ दामोदरः - सर्वप्रजाहितार्थं द्रुततरं नागं मे वशं करोमि । ( इति हृदं
प्रविष्टः । )
सर्वा:- हा हा धूमो उदो । [ हा हा धूम उत्थितः । ]
६ दामोदर:- अहो हृदस्य गाम्भीर्यम् । इह हि,
सितेतराभुग्नदुकूलकान्ति तेन्द्रनील प्रतिमानवीचिम् ।
इमाम कालियधूमधूम्रां सान्तर्विपाग्निं यमुनां करोमि ॥ ४ ॥
( निष्क्रान्तः । )
६
( ततः प्रविशति वृद्धगोपालकः । )
३ वृद्वगोपालक:- हा भट्टा ! एपो कण्णआहि वाळिअमाणो जमुणा-
हलं पविट्ठो । माखु माखु पाहपं कळिअ पविपिदुं । एत्थ वग्धा
वराहा हत्थिणो पाणी पिबिअ तहिं तहिं एव विमरन्ति ।
कहं ण दिस्सदि । किं दाणिं करोमि । होदु, इमं दाव कुम्भवळाअं
आळुहिअ णिज्झामि । ( आरुह्यावलोक्य) हा हा धूमो उट्टो ।
[ हा भर्तः ! एप कन्यकाभिर्वार्यमाणां यमुनाहृदं प्रविष्टः । मालु
माखलु साहसं कृत्वा प्रवेष्टुम् । अत्र व्याघ्रा वराहा हस्तिनः पानीयं
पीत्वा तत्र तत्रैव विम्रियन्ते । कथं न दृश्यते । किमिदानीं करोमि ।
भवतु, इमं तावत् कुम्भपलाशमारुह्य निध्यायामि । हा हा भ्रम
१२ उत्थित: । ]
सङ्कर्षणः - पश्यन्तु भवत्यः ।
दामोदरोऽयं परिगृह्य नागं विक्षोभ्य तोयं च समूलमस्य ।
भोगे स्थितो नीलभुजङ्गमस्य मेघे स्थितः शक्र इवावभाति ॥५॥
वृद्धगोपालक:- ही ही पाहु भट्टा ! बाहु । [ ही ही साधु भर्तः !
साधु । ]
३५