2025-12-29 10:01:06 by ambuda-bot
This page has not been fully proofread.
५३६
बालचरिते
[ iii. 50
णाम दाणवे णिक्खित्तं । तदो दुवे एक्कीभूदे । तेषं अन्त
५४ गच्छन्तेण गन्दगोववत्तेण आघट्टअन्तेण पमूळविडवं चुण्णीकि
वि दावे भवितत्तो एब्व मुद्दे । तदो गोवजणेहि उत्तं.
महापको अपहृदि भट्टिदामोदको नाम हो दुति । तद
५४ आहावण पहावणमत्ते जन्दगांवकुत्ते पळंबो नाम दानवो गन्द
गोववेस गहि आउदो । तदो पङ्कळिषणं कण्ठे णिक्खिवि
गच्छन्तं तं विजाणिअ भट्टिणा पङ्कळिषणेण तप्प दाणवष्प पी
५७ मुट्ठिष्पहारो किदां । तेण पहारेण उक्खित्तच पो वि दाणव
भविअ तत्तो व मुदो । गोवजणेहि परिवुदो ताळहळाणि गहि
तळवणं गढ़ो । तहिं ताळवणे घेणुओ नाम दाणवो गद्दभवेर
६० गह्निअ आअदो । तदो तं पि जाणिअ भट्टिदामोदळेण तब
वामपादं हि उक्यविअ पादिदाणि ताळफळाणि । पो
दाणवो भविअ तत्तों एव मुद्रो । तदो केसी णाम दाव
६३ तुळङ्गवेसं गह्निअ आउदो । तदो तं पि जाणिअ भट्टिदामो
दळेण तष्प मुहे कोपरो दिण्णो । तदो तेण दुवी ( ?
पाब्दिो तुळङ्गो । षो वि दाणवो भविअ तत्ता एव मुदो
६६ दाणि अण्णाणि ( अ ) कम्माणि किदाणि भट्टिदामोदळेण
[ अन्यच्चदमाश्वर्यम् । दशरात्रप्रसूते नन्दगोपपुत्रे पूतना नाम दानव
विपसम्पूरितस्तना नन्दगोप्या रूपं गृहीत्वागता । ततस्तया दाख
६९ गृहीत्वा तस्य मुखे स्तनः प्रक्षिप्तः । ततस्तां विज्ञाय सुप्ता पातित
सापि दानवी भूत्वा तत एव मृता । ततो मासमात्रे नन्दगोपपुत्रे शकटं
नाम दानवः शकटवेषं गृहीत्वागतः । तमपि ज्ञात्वैकपादप्रहारेण चूर्णी
७२ कृतः सोऽपि दानवो भूत्वा तत एव मृतः । ततो मासपरिवृत्तं
नन्दगोपपुत्र एकस्मिन् गेहे गत्वा क्षीरं पिबति, अन्यस्मिन् गों
गत्वा दधि भक्षयति, एकस्मिन् गेहे गत्वा नवनीतं
२६
गिरति, अन्य
बालचरिते
[ iii. 50
णाम दाणवे णिक्खित्तं । तदो दुवे एक्कीभूदे । तेषं अन्त
५४ गच्छन्तेण गन्दगोववत्तेण आघट्टअन्तेण पमूळविडवं चुण्णीकि
वि दावे भवितत्तो एब्व मुद्दे । तदो गोवजणेहि उत्तं.
महापको अपहृदि भट्टिदामोदको नाम हो दुति । तद
५४ आहावण पहावणमत्ते जन्दगांवकुत्ते पळंबो नाम दानवो गन्द
गोववेस गहि आउदो । तदो पङ्कळिषणं कण्ठे णिक्खिवि
गच्छन्तं तं विजाणिअ भट्टिणा पङ्कळिषणेण तप्प दाणवष्प पी
५७ मुट्ठिष्पहारो किदां । तेण पहारेण उक्खित्तच पो वि दाणव
भविअ तत्तो व मुदो । गोवजणेहि परिवुदो ताळहळाणि गहि
तळवणं गढ़ो । तहिं ताळवणे घेणुओ नाम दाणवो गद्दभवेर
६० गह्निअ आअदो । तदो तं पि जाणिअ भट्टिदामोदळेण तब
वामपादं हि उक्यविअ पादिदाणि ताळफळाणि । पो
दाणवो भविअ तत्तों एव मुद्रो । तदो केसी णाम दाव
६३ तुळङ्गवेसं गह्निअ आउदो । तदो तं पि जाणिअ भट्टिदामो
दळेण तष्प मुहे कोपरो दिण्णो । तदो तेण दुवी ( ?
पाब्दिो तुळङ्गो । षो वि दाणवो भविअ तत्ता एव मुदो
६६ दाणि अण्णाणि ( अ ) कम्माणि किदाणि भट्टिदामोदळेण
[ अन्यच्चदमाश्वर्यम् । दशरात्रप्रसूते नन्दगोपपुत्रे पूतना नाम दानव
विपसम्पूरितस्तना नन्दगोप्या रूपं गृहीत्वागता । ततस्तया दाख
६९ गृहीत्वा तस्य मुखे स्तनः प्रक्षिप्तः । ततस्तां विज्ञाय सुप्ता पातित
सापि दानवी भूत्वा तत एव मृता । ततो मासमात्रे नन्दगोपपुत्रे शकटं
नाम दानवः शकटवेषं गृहीत्वागतः । तमपि ज्ञात्वैकपादप्रहारेण चूर्णी
७२ कृतः सोऽपि दानवो भूत्वा तत एव मृतः । ततो मासपरिवृत्तं
नन्दगोपपुत्र एकस्मिन् गेहे गत्वा क्षीरं पिबति, अन्यस्मिन् गों
गत्वा दधि भक्षयति, एकस्मिन् गेहे गत्वा नवनीतं
२६
गिरति, अन्य