2025-12-29 10:01:05 by ambuda-bot
This page has not been fully proofread.
५.३४
बालचरिते
अथ तृतीयोऽङ्कः ।
( ततः प्रविशति वृद्धगोपालकः । )
[ iii. ______
३ वृद्वगोपालकः-भो मेघदिष्ण ! क्खु, वषभदिष्ण ! क्खु, कुम्भदिन्ग !
क्खु, घोपदिष्ण ! क्खु पकाळेथ पकाळेथ गोधणं । एवं चुन्दा-
वणे पकामं पाणी पादूणं हुम्भारवं करन्तो आअन्तु गोधणं ।
६ एषो गोवज्जहादो णिक्कमिअ परिघट्टिअवम्मीअमूलो भुजङ्गेहि
कुण्णेहिं गीळुप्पळादामेहि पिंगळगंगेहि विअ वपभो षोभदि ।
अण्णो वि एषो वषभो उपिदप्पपारिअपुच्छो णिकुञ्चि-
९ अजाणू पषीव धवळङ्गो अग्गविपाणेहि महीं उवहन्तो
विअ षोभदि । जाव दाणि दामअं पहावआमि । अछे दाम !
भअवदीर्ण पुथळे ओदाळिस पहवच्छाणं तुवं पि आअच्छ ।
१२ [ भो मेघदत्त ! खलु, वृषभदत्त ! खलु, कुम्भदत्त ! खलु घोपदत्त !
स्व, प्रकालयत प्रकालयत गोधनम् । एतस्मिन् वृन्दावने प्रकामं
पानीयं पीत्वा हुम्भारवं कुर्वदायाति गोधनम् । एप गोव्रजानू ( ? )
१५ निष्क्रम्य परिघट्टितवल्मीकमूलो भुजङ्गैः कुवर्णैः नीलोत्पलदामभिः
श्रृङ्गलग्नैरिव वृषभः शोभते । अन्योऽप्येष वृषभ उच्छ्रितप्रसा-
रितपुच्छो निकुञ्चितजानुः शशीव धवलाङ्गोऽग्रविषाणाभ्यां महीमुद्वि-
१८ हन्निव शोभते । यावदिदानीं दामकं शब्दयामि । अरे दामक ! भग-
वती: सुस्थलेऽवतार्य सहवत्सास्त्वमप्यागच्छ । ]
( ततः प्रविशति दामकः । )
२१ दामक:- -अहो महन्तं तिगजाळं पामिणो णन्दगोवष्ष । पुजण-
णदिणादो आळहि अहिअदळं आणन्दुभुदं वड्डुइ । भोदु, इह
चिट्ठदु गोधणं, जाव मादुळं उवषप्पिष्षं । ( उपसृत्य )
२४ मादुळ ! वन्दामि । [ अहो महत् तृणजालं स्वामिनो नन्दगोपस्य ।
२४
बालचरिते
अथ तृतीयोऽङ्कः ।
( ततः प्रविशति वृद्धगोपालकः । )
[ iii. ______
३ वृद्वगोपालकः-भो मेघदिष्ण ! क्खु, वषभदिष्ण ! क्खु, कुम्भदिन्ग !
क्खु, घोपदिष्ण ! क्खु पकाळेथ पकाळेथ गोधणं । एवं चुन्दा-
वणे पकामं पाणी पादूणं हुम्भारवं करन्तो आअन्तु गोधणं ।
६ एषो गोवज्जहादो णिक्कमिअ परिघट्टिअवम्मीअमूलो भुजङ्गेहि
कुण्णेहिं गीळुप्पळादामेहि पिंगळगंगेहि विअ वपभो षोभदि ।
अण्णो वि एषो वषभो उपिदप्पपारिअपुच्छो णिकुञ्चि-
९ अजाणू पषीव धवळङ्गो अग्गविपाणेहि महीं उवहन्तो
विअ षोभदि । जाव दाणि दामअं पहावआमि । अछे दाम !
भअवदीर्ण पुथळे ओदाळिस पहवच्छाणं तुवं पि आअच्छ ।
१२ [ भो मेघदत्त ! खलु, वृषभदत्त ! खलु, कुम्भदत्त ! खलु घोपदत्त !
स्व, प्रकालयत प्रकालयत गोधनम् । एतस्मिन् वृन्दावने प्रकामं
पानीयं पीत्वा हुम्भारवं कुर्वदायाति गोधनम् । एप गोव्रजानू ( ? )
१५ निष्क्रम्य परिघट्टितवल्मीकमूलो भुजङ्गैः कुवर्णैः नीलोत्पलदामभिः
श्रृङ्गलग्नैरिव वृषभः शोभते । अन्योऽप्येष वृषभ उच्छ्रितप्रसा-
रितपुच्छो निकुञ्चितजानुः शशीव धवलाङ्गोऽग्रविषाणाभ्यां महीमुद्वि-
१८ हन्निव शोभते । यावदिदानीं दामकं शब्दयामि । अरे दामक ! भग-
वती: सुस्थलेऽवतार्य सहवत्सास्त्वमप्यागच्छ । ]
( ततः प्रविशति दामकः । )
२१ दामक:- -अहो महन्तं तिगजाळं पामिणो णन्दगोवष्ष । पुजण-
णदिणादो आळहि अहिअदळं आणन्दुभुदं वड्डुइ । भोदु, इह
चिट्ठदु गोधणं, जाव मादुळं उवषप्पिष्षं । ( उपसृत्य )
२४ मादुळ ! वन्दामि । [ अहो महत् तृणजालं स्वामिनो नन्दगोपस्य ।
२४