2025-12-29 10:01:05 by ambuda-bot
This page has not been fully proofread.
-ii. 6.1]
द्वितीयोऽङ्कः ।
भीमप्रवदनो हिपिङ्गलाक्षः
क्रोधो महेश्वरमुखादिव गां प्रपन्नः ॥ ४ ॥
को भवान् ।
५२७
शापः - किं न जानीषे माम् । अहं खलु मधूकम्य ऋषेः शापो
३ वज्रबाहुर्नाम ।
श्मशानमध्यादहमागतोऽस्मि चण्डालवेषेण विरूपचण्डम् ।
कपालमालातिविचित्रवेपः कंसस्य राज्ञो हृदयं प्रवेष्टुम् ॥ ५ ॥
कंसः - असम्भाव्यमर्थं प्रार्थयसि ।
सौवर्णकान्ततरकन्दर कूटकुखं
मेरुं न कम्पयति वायसपक्षवातः ।
हास्योऽसि भोः ! समकरक्षुभितोर्मिमालं
पातुं य इच्छसि कराञ्जलिना समुद्रम् ॥ ६ ।
शाप:- काले ज्ञास्यसि ।
राजा - हं, कथं सहसैव नष्टः । यावदहमपि शयनमुपगम्य नयन-
३ व्याक्षेपं करोमि । ( स्वपिति । )
शापः - अये प्रसुप्तः । अलक्ष्मि ! खलति ! कालरात्रि ! महानिद्रे !
पिङ्गलाक्ष ! तदागम्यतामभ्यन्तरं प्रविशामः ।
६ सर्वाः - एवं होदु । [ एवं भवतु । ]
( प्रविश्य )
राजश्रीः- न खलु प्रवेष्टव्यम् ।
९ शापः - का भवती ।
श्रीः - किं मां न जानीषे । अहं खल्वस्य लक्ष्मीः ।
शापः - एवम् । राजश्रीः ! अपक्रामतु भवती । इदं खलु मम गृह
१२ संवृत्तम् ।
१७
द्वितीयोऽङ्कः ।
भीमप्रवदनो हिपिङ्गलाक्षः
क्रोधो महेश्वरमुखादिव गां प्रपन्नः ॥ ४ ॥
को भवान् ।
५२७
शापः - किं न जानीषे माम् । अहं खलु मधूकम्य ऋषेः शापो
३ वज्रबाहुर्नाम ।
श्मशानमध्यादहमागतोऽस्मि चण्डालवेषेण विरूपचण्डम् ।
कपालमालातिविचित्रवेपः कंसस्य राज्ञो हृदयं प्रवेष्टुम् ॥ ५ ॥
कंसः - असम्भाव्यमर्थं प्रार्थयसि ।
सौवर्णकान्ततरकन्दर कूटकुखं
मेरुं न कम्पयति वायसपक्षवातः ।
हास्योऽसि भोः ! समकरक्षुभितोर्मिमालं
पातुं य इच्छसि कराञ्जलिना समुद्रम् ॥ ६ ।
शाप:- काले ज्ञास्यसि ।
राजा - हं, कथं सहसैव नष्टः । यावदहमपि शयनमुपगम्य नयन-
३ व्याक्षेपं करोमि । ( स्वपिति । )
शापः - अये प्रसुप्तः । अलक्ष्मि ! खलति ! कालरात्रि ! महानिद्रे !
पिङ्गलाक्ष ! तदागम्यतामभ्यन्तरं प्रविशामः ।
६ सर्वाः - एवं होदु । [ एवं भवतु । ]
( प्रविश्य )
राजश्रीः- न खलु प्रवेष्टव्यम् ।
९ शापः - का भवती ।
श्रीः - किं मां न जानीषे । अहं खल्वस्य लक्ष्मीः ।
शापः - एवम् । राजश्रीः ! अपक्रामतु भवती । इदं खलु मम गृह
१२ संवृत्तम् ।
१७