This page has not been fully proofread.

५२६
 
बालचरित
 
[ii..
 
सर्वा:- आअच्छ भट्टा ! आअच्छ । अम्हाणं कण्णआणं तुए सह
विवाहो होदु । [ आगच्छ । भर्तः ! आगच्छ । अस्माकं कन्यकानां
३ स्वया सह विवाहो भवतु । ]
 
राजा-
 
यस्मान्न रक्षिपुरुषाः प्रचरन्ति केचिद्
 
यस्मान्न दीपकधराः प्रमदाचरन्ति ।
तस्मादिमा मम गृहं समनुप्रविष्टा
 
नीलोत्पलाञ्जननिभा भयदाः श्वपाक्यः ॥ २ ॥
 
सर्वा:- आअच्छ भट्टा ! आअच्छ । अम्हाणं कण्णआणं तुए सह
विवाहो हो । [ आगच्छ भर्तः ! आगच्छ । अस्माकं कन्यकानां
३ त्वया सह विवाहो भवतु । ]
 
- अहो सृष्टाः खल्वेताश्चण्डालयुवतयः-
 
राजा-
 
क्रोधेन नश्यति सदा मम शत्रुपक्षः
सूर्यः शशी हुतवहश्च वशे स्थिता में ।
योsहं यमस्य च यमो भयदो भयम्य
 
तं मापवादवचनैः परिधर्षयन्ति ॥ ३ ॥
 
सर्वा:- आअच्छ भट्टा ! आअच्छ । [ आगच्छ भर्तः ! आगच्छ । ]
राजा- आ अपध्वंस । कथं सहसैव नष्टाः । यावदिदानीमभ्य-
३ न्तरमेव प्रविशामि ।
 
( ततः प्रविशति शापः । )
 
शाप:- हं, केदानीं प्रविशसि । इदं खलु मम गृहं संवृत्तम् ।
 
६ राजा-
 
कोऽयं विनिष्पतति गर्भगृहं विगाह्य
उल्कां प्रगृह्य सहसाञ्जनराशिवर्णः ।
 
१६