2025-12-29 10:01:05 by ambuda-bot
This page has not been fully proofread.
५२६
बालचरित
[ii..
सर्वा:- आअच्छ भट्टा ! आअच्छ । अम्हाणं कण्णआणं तुए सह
विवाहो होदु । [ आगच्छ । भर्तः ! आगच्छ । अस्माकं कन्यकानां
३ स्वया सह विवाहो भवतु । ]
राजा-
यस्मान्न रक्षिपुरुषाः प्रचरन्ति केचिद्
यस्मान्न दीपकधराः प्रमदाचरन्ति ।
तस्मादिमा मम गृहं समनुप्रविष्टा
नीलोत्पलाञ्जननिभा भयदाः श्वपाक्यः ॥ २ ॥
सर्वा:- आअच्छ भट्टा ! आअच्छ । अम्हाणं कण्णआणं तुए सह
विवाहो हो । [ आगच्छ भर्तः ! आगच्छ । अस्माकं कन्यकानां
३ त्वया सह विवाहो भवतु । ]
- अहो सृष्टाः खल्वेताश्चण्डालयुवतयः-
राजा-
क्रोधेन नश्यति सदा मम शत्रुपक्षः
सूर्यः शशी हुतवहश्च वशे स्थिता में ।
योsहं यमस्य च यमो भयदो भयम्य
तं मापवादवचनैः परिधर्षयन्ति ॥ ३ ॥
सर्वा:- आअच्छ भट्टा ! आअच्छ । [ आगच्छ भर्तः ! आगच्छ । ]
राजा- आ अपध्वंस । कथं सहसैव नष्टाः । यावदिदानीमभ्य-
३ न्तरमेव प्रविशामि ।
( ततः प्रविशति शापः । )
शाप:- हं, केदानीं प्रविशसि । इदं खलु मम गृहं संवृत्तम् ।
६ राजा-
कोऽयं विनिष्पतति गर्भगृहं विगाह्य
उल्कां प्रगृह्य सहसाञ्जनराशिवर्णः ।
१६
बालचरित
[ii..
सर्वा:- आअच्छ भट्टा ! आअच्छ । अम्हाणं कण्णआणं तुए सह
विवाहो होदु । [ आगच्छ । भर्तः ! आगच्छ । अस्माकं कन्यकानां
३ स्वया सह विवाहो भवतु । ]
राजा-
यस्मान्न रक्षिपुरुषाः प्रचरन्ति केचिद्
यस्मान्न दीपकधराः प्रमदाचरन्ति ।
तस्मादिमा मम गृहं समनुप्रविष्टा
नीलोत्पलाञ्जननिभा भयदाः श्वपाक्यः ॥ २ ॥
सर्वा:- आअच्छ भट्टा ! आअच्छ । अम्हाणं कण्णआणं तुए सह
विवाहो हो । [ आगच्छ भर्तः ! आगच्छ । अस्माकं कन्यकानां
३ त्वया सह विवाहो भवतु । ]
- अहो सृष्टाः खल्वेताश्चण्डालयुवतयः-
राजा-
क्रोधेन नश्यति सदा मम शत्रुपक्षः
सूर्यः शशी हुतवहश्च वशे स्थिता में ।
योsहं यमस्य च यमो भयदो भयम्य
तं मापवादवचनैः परिधर्षयन्ति ॥ ३ ॥
सर्वा:- आअच्छ भट्टा ! आअच्छ । [ आगच्छ भर्तः ! आगच्छ । ]
राजा- आ अपध्वंस । कथं सहसैव नष्टाः । यावदिदानीमभ्य-
३ न्तरमेव प्रविशामि ।
( ततः प्रविशति शापः । )
शाप:- हं, केदानीं प्रविशसि । इदं खलु मम गृहं संवृत्तम् ।
६ राजा-
कोऽयं विनिष्पतति गर्भगृहं विगाह्य
उल्कां प्रगृह्य सहसाञ्जनराशिवर्णः ।
१६