2025-12-29 10:01:04 by ambuda-bot
This page has not been fully proofread.
५२२
बालचरिते
वसुदेवः - वयस्य ! महाबलपराक्रमः खलु भवान् ।
[ i. 20.36_
२७ नन्दगोप :- पुणादु भट्टा मम बळपळकमं । पन्दालिअमाणे वषभे
षि गअि मोचेमि । पङ्कणिमग्गाणि भण्डपअडआणि आघ-
आमि । ईदिषो दाणि अहं दाळअं गहिरं ण मत्थो हि ।
३० [ शृणोतु भर्ता मम बलक्रमम् । सन्दारयमाणे वृषभे शृङ्खं गृहीत्वा
मोचयामि । पङ्कनिमग्नान् भाण्डशकटकान् आघट्टयामि । ईदृश इदानी-
महं दारकं ग्रहीतुं न समर्थोऽस्मि । ]
३३
गरुड:-
( ततः प्रविशन्ति पञ्चायुधानि गरुडच )
अहं सुपर्णो गरुडो महाजवः शार्ङ्गयुधस्याम्य रथो ध्वजश्च ।
पुरा हि देवासुरविग्रहेषु वहामि भो विष्णुचलेन विष्णुम् ॥२१॥
चक्र:-
चक्रोऽस्मि कृष्णस्य कराम शोभी मध्याह्नसूर्यप्रतिमोग्रतेजाः ।
त्रिविक्रमे चामृतमन्थने च मया हता दानवदैत्यसङ्काः ॥ २२ ॥
शार्ङ्ग:-
शार्ङ्गऽस्मि विष्णुकर लग्नसुवृत्तमध्या
स्त्री विमहान् पुरुपवीर्यबलातिदर्पा ।
यस्यार्थमाह्वमुखेषु मयारिसङ्काः
कौमोदकी-
प्रभ्रष्टनागरथवाजिनराः प्रभग्नाः ॥ २३ ॥
कौमोदकी नाम हरेर्गदाहमाज्ञावशान् सर्वरिपून् प्रमध्य ।
मया हतानां युधि दानवानां प्रक्रीडितं शोणितनिम्नगासु ॥ २४ ॥
शङ्खः-
अहं हि शङ्खः क्षीरोदाद् विष्णुना स्वयमुद्धृतः ।
मम शब्देन नश्यन्ति युद्धे ते देवशत्रवः ॥ २५ ॥
१२
बालचरिते
वसुदेवः - वयस्य ! महाबलपराक्रमः खलु भवान् ।
[ i. 20.36_
२७ नन्दगोप :- पुणादु भट्टा मम बळपळकमं । पन्दालिअमाणे वषभे
षि गअि मोचेमि । पङ्कणिमग्गाणि भण्डपअडआणि आघ-
आमि । ईदिषो दाणि अहं दाळअं गहिरं ण मत्थो हि ।
३० [ शृणोतु भर्ता मम बलक्रमम् । सन्दारयमाणे वृषभे शृङ्खं गृहीत्वा
मोचयामि । पङ्कनिमग्नान् भाण्डशकटकान् आघट्टयामि । ईदृश इदानी-
महं दारकं ग्रहीतुं न समर्थोऽस्मि । ]
३३
गरुड:-
( ततः प्रविशन्ति पञ्चायुधानि गरुडच )
अहं सुपर्णो गरुडो महाजवः शार्ङ्गयुधस्याम्य रथो ध्वजश्च ।
पुरा हि देवासुरविग्रहेषु वहामि भो विष्णुचलेन विष्णुम् ॥२१॥
चक्र:-
चक्रोऽस्मि कृष्णस्य कराम शोभी मध्याह्नसूर्यप्रतिमोग्रतेजाः ।
त्रिविक्रमे चामृतमन्थने च मया हता दानवदैत्यसङ्काः ॥ २२ ॥
शार्ङ्ग:-
शार्ङ्गऽस्मि विष्णुकर लग्नसुवृत्तमध्या
स्त्री विमहान् पुरुपवीर्यबलातिदर्पा ।
यस्यार्थमाह्वमुखेषु मयारिसङ्काः
कौमोदकी-
प्रभ्रष्टनागरथवाजिनराः प्रभग्नाः ॥ २३ ॥
कौमोदकी नाम हरेर्गदाहमाज्ञावशान् सर्वरिपून् प्रमध्य ।
मया हतानां युधि दानवानां प्रक्रीडितं शोणितनिम्नगासु ॥ २४ ॥
शङ्खः-
अहं हि शङ्खः क्षीरोदाद् विष्णुना स्वयमुद्धृतः ।
मम शब्देन नश्यन्ति युद्धे ते देवशत्रवः ॥ २५ ॥
१२