2025-12-29 10:01:04 by ambuda-bot
This page has not been fully proofread.
-i. 20.25]
प्रथमोऽङ्कः ।
५२१
नन्दगोपः - किं किं पच्चुवकाळं त्ति । जदि कंषो वा होदु, कंषष्ष
पिदा उग्गषेणो वा होदु । आणेदु भट्टा दाळअं । [ किं किं प्रत्यु-
३ पकार इति । यदि कंसो वा भवतु, कंसस्य पितोग्रसेनो वा भवतु ।
आनयतु भर्ता दारकम् । ]
:- वयस्य ! गृह्यताम् ।
वसुदेव:-
६ नन्दगोपः - भट्टा! अचोक्खिदम्हि मदाळआ दाळिआ गहीदा ।
मुहुत्तअं पडिवाळेदु भट्टा । जाव जमुणाहळं गच्छिअ
चोवखं कळेमि । [ भर्तः ! अशौचितोऽस्मि, मृता दारिका गृहीता ।
९ मुहूर्त प्रतिपालयतु भर्ता, यावद् यमुनाजलं गत्वा शौचं करोमि । ]
वसुदेवः - वयस्य ! घोषवासात् प्रकृत्या शुचिरेव भवान् ।
नन्दगोपः- तेण हि अम्हाणं घोपष्प उइदं पदखुणा चोक्खं कळेमि ।
१२ [ तेन ह्यस्माकं घोपस्योचितं पांसुना शौचं करोमि । ]
वसुदेवः - कोऽत्र दोपः । क्रियतां शौचम् ।
नन्दगोप :- जं भट्टा आणवेदि । ( तथा कुर्वन् सविस्मयम् ) अच्छ-
१५ ळीअं अच्छळीअं भट्टा ! अच्छळीअं । पङ्कणि मग्गमाणष्प धळण
भिन्दिअ जुगप्पमाणा पळिळधाळा उट्टिदा । [ यद् भर्ताज्ञापयति ।
आश्चर्यमाश्चर्यं भर्त: ! आश्चर्यम् । पांसून् मार्गयतो धरणीं भित्वा युग-
९८ प्रमाणा सलिलधारोत्थिता । ]
वसुदेवः - बालस्यैव प्रभावः । क्रियतां शौचम् ।
नन्दगोपः - भट्टा ! तह । ( तथा कृत्वोपसृत्य ) भट्टा ! अअम्हि ।
२१ [ भर्ती ! तथा । भर्तः ! अयमस्मि । ]
वसुदेवः - गृह्यताम् ।
नन्दगोपः - भट्टा ! अदिदुब्बळा मे बाहा मन्दळषदिषं बाळअं
२४ हिदु ण मत्था । [ भर्तः ! अतिदुर्बलौ मे बाहू मन्दरसदृशं बालकं
ग्रहीतुं न समर्थौ । ]
बाल. ३०
११
प्रथमोऽङ्कः ।
५२१
नन्दगोपः - किं किं पच्चुवकाळं त्ति । जदि कंषो वा होदु, कंषष्ष
पिदा उग्गषेणो वा होदु । आणेदु भट्टा दाळअं । [ किं किं प्रत्यु-
३ पकार इति । यदि कंसो वा भवतु, कंसस्य पितोग्रसेनो वा भवतु ।
आनयतु भर्ता दारकम् । ]
:- वयस्य ! गृह्यताम् ।
वसुदेव:-
६ नन्दगोपः - भट्टा! अचोक्खिदम्हि मदाळआ दाळिआ गहीदा ।
मुहुत्तअं पडिवाळेदु भट्टा । जाव जमुणाहळं गच्छिअ
चोवखं कळेमि । [ भर्तः ! अशौचितोऽस्मि, मृता दारिका गृहीता ।
९ मुहूर्त प्रतिपालयतु भर्ता, यावद् यमुनाजलं गत्वा शौचं करोमि । ]
वसुदेवः - वयस्य ! घोषवासात् प्रकृत्या शुचिरेव भवान् ।
नन्दगोपः- तेण हि अम्हाणं घोपष्प उइदं पदखुणा चोक्खं कळेमि ।
१२ [ तेन ह्यस्माकं घोपस्योचितं पांसुना शौचं करोमि । ]
वसुदेवः - कोऽत्र दोपः । क्रियतां शौचम् ।
नन्दगोप :- जं भट्टा आणवेदि । ( तथा कुर्वन् सविस्मयम् ) अच्छ-
१५ ळीअं अच्छळीअं भट्टा ! अच्छळीअं । पङ्कणि मग्गमाणष्प धळण
भिन्दिअ जुगप्पमाणा पळिळधाळा उट्टिदा । [ यद् भर्ताज्ञापयति ।
आश्चर्यमाश्चर्यं भर्त: ! आश्चर्यम् । पांसून् मार्गयतो धरणीं भित्वा युग-
९८ प्रमाणा सलिलधारोत्थिता । ]
वसुदेवः - बालस्यैव प्रभावः । क्रियतां शौचम् ।
नन्दगोपः - भट्टा ! तह । ( तथा कृत्वोपसृत्य ) भट्टा ! अअम्हि ।
२१ [ भर्ती ! तथा । भर्तः ! अयमस्मि । ]
वसुदेवः - गृह्यताम् ।
नन्दगोपः - भट्टा ! अदिदुब्बळा मे बाहा मन्दळषदिषं बाळअं
२४ हिदु ण मत्था । [ भर्तः ! अतिदुर्बलौ मे बाहू मन्दरसदृशं बालकं
ग्रहीतुं न समर्थौ । ]
बाल. ३०
११