2025-12-29 10:01:01 by ambuda-bot
This page has not been fully proofread.
५०२
ऊरुभङ्गे
३ राजा - भ्रातृशतमनुगच्छामि ।
दुर्जय:- मं पितहि हि । [ मामपि तत्र नय । ]
राजा - गच्छ पुत्र ! एवं वृकोदरं ब्रूहि ।
६ दुर्जय: - एहि
अन्विष्यसे । ]
राजा - पुत्र केन ।
[i. 44.3—
महाराअ ! अण्णेसीअसि । [ एहि महाराज !
९ दुर्जय:-
:- अय्याए अय्येण सत्र्वेण अन्तेउरेण अ । [ आर्ययार्येण
सर्वेणान्तःपुरेण च । ]
राजा - गच्छ पुत्र ! नाहमागन्तुं समर्थः ।
१२ दुर्जयः - अहं तुमं णइस्सं । [ अहं त्वां नेष्यामि । ]
राजा - बालस्तावदसि पुत्र ! ।
दुर्जयः - ( परिक्रम्य ) अय्या ! अअं महाराओ । [ आर्याः ! अयं
१५] महाराज: । ]
देव्यौ - हा हा ! महाराओ । [ हा हा ! महाराज: । ]
धृतराष्ट्रः- कासौ महाराजः ।
१८ गान्धारी - कहिं मे पुत्तओ । [ कुत्र मे पुत्रकः । ]
दुर्जयः - अअं महाराओ भूमीए उवविट्ठो । [ अयं महाराजो
भूम्यामुपविष्टः । ]
२१ धृतराष्ट्रः हन्त भोः ! किमयं महाराजः ।
यः काञ्चनस्तम्भसमप्रमाणां लोके किलैको वसुधाधिपेन्द्रः ।
कृतः स मे भूमिगतस्तपस्वी द्वारेन्द्रकीलार्धसमप्रमाणः ॥ ४५ ॥
गान्धारी - जाद सुयोधण ! परिस्संतोसि । [ जात सुयोधन ! परि-
श्रान्तोऽसि । ]
३ राजा - भवत्याः खल्वहं पुत्रः ।
धृतराष्ट्रः - केयं भोः ! ।
१४
ऊरुभङ्गे
३ राजा - भ्रातृशतमनुगच्छामि ।
दुर्जय:- मं पितहि हि । [ मामपि तत्र नय । ]
राजा - गच्छ पुत्र ! एवं वृकोदरं ब्रूहि ।
६ दुर्जय: - एहि
अन्विष्यसे । ]
राजा - पुत्र केन ।
[i. 44.3—
महाराअ ! अण्णेसीअसि । [ एहि महाराज !
९ दुर्जय:-
:- अय्याए अय्येण सत्र्वेण अन्तेउरेण अ । [ आर्ययार्येण
सर्वेणान्तःपुरेण च । ]
राजा - गच्छ पुत्र ! नाहमागन्तुं समर्थः ।
१२ दुर्जयः - अहं तुमं णइस्सं । [ अहं त्वां नेष्यामि । ]
राजा - बालस्तावदसि पुत्र ! ।
दुर्जयः - ( परिक्रम्य ) अय्या ! अअं महाराओ । [ आर्याः ! अयं
१५] महाराज: । ]
देव्यौ - हा हा ! महाराओ । [ हा हा ! महाराज: । ]
धृतराष्ट्रः- कासौ महाराजः ।
१८ गान्धारी - कहिं मे पुत्तओ । [ कुत्र मे पुत्रकः । ]
दुर्जयः - अअं महाराओ भूमीए उवविट्ठो । [ अयं महाराजो
भूम्यामुपविष्टः । ]
२१ धृतराष्ट्रः हन्त भोः ! किमयं महाराजः ।
यः काञ्चनस्तम्भसमप्रमाणां लोके किलैको वसुधाधिपेन्द्रः ।
कृतः स मे भूमिगतस्तपस्वी द्वारेन्द्रकीलार्धसमप्रमाणः ॥ ४५ ॥
गान्धारी - जाद सुयोधण ! परिस्संतोसि । [ जात सुयोधन ! परि-
श्रान्तोऽसि । ]
३ राजा - भवत्याः खल्वहं पुत्रः ।
धृतराष्ट्रः - केयं भोः ! ।
१४