This page has not been fully proofread.

५०२
 
ऊरुभङ्गे
 
३ राजा - भ्रातृशतमनुगच्छामि ।
 
दुर्जय:- मं पितहि हि । [ मामपि तत्र नय । ]
 
राजा - गच्छ पुत्र ! एवं वृकोदरं ब्रूहि ।
 
६ दुर्जय: - एहि
अन्विष्यसे । ]
राजा - पुत्र केन ।
 
[i. 44.3—
 
महाराअ ! अण्णेसीअसि । [ एहि महाराज !
 
९ दुर्जय:-
:- अय्याए अय्येण सत्र्वेण अन्तेउरेण अ । [ आर्ययार्येण
सर्वेणान्तःपुरेण च । ]
 
राजा - गच्छ पुत्र ! नाहमागन्तुं समर्थः ।
 
१२ दुर्जयः - अहं तुमं णइस्सं । [ अहं त्वां नेष्यामि । ]
 
राजा - बालस्तावदसि पुत्र ! ।
 
दुर्जयः - ( परिक्रम्य ) अय्या ! अअं महाराओ । [ आर्याः ! अयं
 
१५] महाराज: । ]
 
देव्यौ - हा हा ! महाराओ । [ हा हा ! महाराज: । ]
धृतराष्ट्रः- कासौ महाराजः ।
 
१८ गान्धारी - कहिं मे पुत्तओ । [ कुत्र मे पुत्रकः । ]
 
दुर्जयः - अअं महाराओ भूमीए उवविट्ठो । [ अयं महाराजो
भूम्यामुपविष्टः । ]
 
२१ धृतराष्ट्रः हन्त भोः ! किमयं महाराजः ।
 
यः काञ्चनस्तम्भसमप्रमाणां लोके किलैको वसुधाधिपेन्द्रः ।
कृतः स मे भूमिगतस्तपस्वी द्वारेन्द्रकीलार्धसमप्रमाणः ॥ ४५ ॥
गान्धारी - जाद सुयोधण ! परिस्संतोसि । [ जात सुयोधन ! परि-
श्रान्तोऽसि । ]
 
३ राजा - भवत्याः खल्वहं पुत्रः ।
 
धृतराष्ट्रः - केयं भोः ! ।
 
१४