2026-01-01 23:00:36 by akprasad
This page has been fully proofread once and needs a second look.
प्रथमोऽङ्कः ।
<verse lang="sa">देयं तथापि कवचं सह कुण्डलाभ्यां
प्रीत्या मया भग<ref>१</ref>वते रुचितं यदि स्यात् ॥ २१ ॥
1
<p lang="sa"><speaker>शक्रः- </speaker><stage>( सहर्षम् । )</stage> देदु, देदु । [ ददातु ददातु । ]
४८५
धिगयुक्तमनुशोचितुम् ।
<p lang="sa"><speaker>कर्णः - </speaker><stage>( आत्मगतम् )</stage> एष एवास्य कामः । किं नु खल्वनेककपट-
३
बुद्धेः कृष्णस्योपायः । सोऽपि भवतु ।
नास्ति संशयः । <stage>( प्रकाशम् )</stage> गृह्यताम् ।
<p><speaker>शल्यः -- </speaker>अङ्गराज ! न दातव्यं न दातव्यम् ।
६
<p><speaker>कर्णः - </speaker>शल्यराज ! अलमलं वारयितुम् । पश्य
<verse>शिक्षा क्षयं गच्छति कालपर्ययात्
सुबद्धमूला निपतन्ति पादपाः ।
जलं जलस्थानगतं च शुष्यति
हुतं च दत्तं च तथैव तिष्ठति ॥ २२ ॥
<p lang="sa">तस्मात् गृह्यताम् । <stage>( निकृत्य ददाति । )
<p lang="sa"><speaker>शक्रः-</speaker><stage>( गृहीत्वा आत्मगतम् । )</stage> हन्त गृहीते एते । पूर्वमेवा
३
र्जुनविजयार्थं सर्वदेवैर्यत् समर्थितं तदिदानीं मयानुष्ठितम् । तस्मा-
दहमप्यैरावतमारुह्यार्जुनकर्णयोर्द्वन्द्वयुद्धं पश्यामि । <stage>(निष्क्रान्तः । )
<p><speaker>शल्यः -- </speaker>भो अङ्गराज ! व
६
<p lang="sa"><speaker>कर्णः - </speaker>केन ।
<p lang="sa"><speaker>शल्य:-
<p lang="sa"><speaker>कर्णः-</speaker>न खलु । शक्रः खलु मया वञ्चितः । कुतः,
<verse lang="sa">अनेकयज्ञाहुति
किरीटिमान् दानवसंघमर्दनः
सुरद्विपाम्फालनकर्कशाङ्गुलि-
1
र्मया कृतार्थः खलु पाकशासनः ॥ २३ ॥
<footnote mark="१
</page>