2026-01-01 22:54:03 by akprasad
This page has been fully proofread once and needs a second look.
[i. 19.
<p lang="sa"><speaker>शक्रः-</speaker>अस्स त्ति । मुहुत्तअं आळुहामि । णेच्छामि कण्ण !
णेच्छामि । [ अश्व इति । मुहूर्तकमारोहामि । नेच्छामि कर्णं !
३
नेच्छामि । ]
<p lang="sa"><speaker>कर्ण:- </speaker>किं नेच्छति भगवान् । अन्यदपि श्रूयताम् ।
<verse lang="sa">मदसरितकपोलं
गिरिवरनिचयाभं मेघगम्भीर
सितनखदशनानां वारणानामनेकं
रिपुसमरविमर्दं वृन्दमेतद्ददामि ॥ २० ॥
<p lang="sa"><speaker>शक्रः-</speaker> गअ अत्ति । मुहुत्तअं आळुहामि । णेच्छामि कण्ण ! <error>ने
[ गज इति । मुहूर्तकमारोहामि । नेच्छामि कर्ण ! नेच्छामि । ]
३
<p lang="sa"><speaker>कर्णः–</speaker>किं नेच्छति भवान् । अन्यदपि श्रूयताम् । अपर्याप्तं कनकं
ददामि ।
<p lang="sa"><speaker>शक्रः-
:-
६
णेच्छामि । [ गृहीत्वा गच्छामि । नेच्छामि कर्ण ! नेच्छामि । ]
कर्ण:
<p><speaker>कर्णः- </speaker>तेन हि जित्वा पृथिवीं ददामि ।
<p lang="sa"><speaker>शक्रः-
: --
९
<p><speaker>कर्णः
<p lang="sa"><speaker>शक्र:-
:-
<p><speaker>कर्णः - </speaker>तेन हि मच्छरो ददामि ।
१२
<p lang="sa"><speaker>शक्र: - </speaker>अविहा अविहा । [ अविहा अविहा । ]
<p lang="sa"><speaker>कर्णः - </speaker>न भेतव्यं न भेतव्यम् । प्रसीदतु भवान् । अन्यदपि श्रूयताम् ।
<verse n="21" lang="sa" merge-next="true">अङ्गैः सहैव जनितं मम देहरक्षा
देवासुरैरपि न भेद्यमिदं सहास्त्रैः ।
८
</page>