This page has been fully proofread once and needs a second look.

४८४
 
[i. 19.
 
<page>
<p lang="sa"><speaker>
शक्रः-</speaker>अस्स त्ति । मुहुत्तअं आळुहामि । णेच्छामि कण्ण !

णे
च्छामि । [ अश्व इति । मुहूर्तकमारोहामि । नेच्छामि कर्णं !
 

नेच्छामि । ]
 
</p>
<p lang="sa"><speaker>
कर्ण:- </speaker>किं नेच्छति भगवान् । अन्यदपि श्रूयताम् ।
 
</p>
<verse lang="sa">
मदसरितकपोलं ट्पदैः सेव्यमानं
 

गिरिवरनिचयाभं मेघगम्भीर घोषम् ।

सितनखदशनानां वारणानामनेकं
 

रिपुसमरविमर्दं वृन्दमेतद्ददामि ॥ २० ॥
 
</verse>
<p lang="sa"><speaker>
शक्रः-</speaker> गअ अत्ति । मुहुत्तअं आळुहामि । णेच्छामि कण्ण ! <error>नेच्छामि ।
</error><fix>णे</fix>च्छामि ।
[ गज इति । मुहूर्तकमारोहामि । नेच्छामि कर्ण ! नेच्छामि । ]
 
</p>
<p lang="sa"><speaker>
कर्णः–</speaker>किं नेच्छति भवान् । अन्यदपि श्रूयताम् । अपर्याप्तं कनकं

ददामि ।
 
</p>
<p lang="sa"><speaker>
शक्रः-
 
:-
</speaker> गहिअ गच्छामि । (<stage> किंचिद्गत्वा )</stage> णेच्छामि कण्ण !

णेच्छामि । [ गृहीत्वा गच्छामि । नेच्छामि कर्ण ! नेच्छामि । ]
कर्ण:
</p>
<p><speaker>कर्णः
- </speaker>तेन हि जित्वा पृथिवीं ददामि ।
 
</p>
<p lang="sa"><speaker>
शक्रः-
 
: --
</speaker>पुहुवीए किं करिस्सम् । [ पृथिव्या किं करिष्यामि । ]
</p>
<p><speaker>
कर्णः - </speaker>तेन ह्यग्निष्टोमफलं ददामि ।
 
</p>
<p lang="sa"><speaker>
शक्र:-
 
:-
</speaker>अग्गिट्टोमफळेण किं कय्यं । [ अग्निष्टोमफलेन किं कार्यम् । ]
</p>
<p><speaker>
कर्णः - </speaker>तेन हि मच्छरो ददामि ।
 
१२
</p>
<p lang="sa"><speaker>
शक्र: - </speaker>अविहा अविहा । [ अविहा अविहा । ]
 
</p>
<p lang="sa"><speaker>
कर्णः - </speaker>न भेतव्यं न भेतव्यम् । प्रसीदतु भवान् । अन्यदपि श्रूयताम् ।
 
</p>
<verse n="21" lang="sa" merge-next="true">
अङ्गैः सहैव जनितं मम देहरक्षा
 

देवासुरैरपि न भेद्यमिदं सहास्त्रैः ।
 

 
</verse>
</page>