This page has not been fully proofread.

४८४
 
[i. 19.
 
शक्रः-अस्स त्ति । मुहुत्तअं आळुहामि । णेच्छामि कण्ण !
च्छामि । [ अश्व इति । मुहूर्तकमारोहामि । नेच्छामि कर्णं !
 
३ नेच्छामि । ]
 
कर्ण:- किं नेच्छति भगवान् । अन्यदपि श्रूयताम् ।
 
मदसरितकपोलं पट्पदैः सेव्यमानं
 
गिरिवरनिचयाभं मेघगम्भीर घोषम् ।
सितनखदशनानां वारणानामनेकं
 
रिपुसमरविमर्दं वृन्दमेतद्ददामि ॥ २० ॥
 
शक्रः- अत्ति । मुहुत्तअं आळुहामि । च्छामि कण्ण ! नेच्छामि ।
[ गज इति । मुहूर्तकमारोहामि । नेच्छामि कर्ण ! नेच्छामि । ]
 
३ कर्णः–किं नेच्छति भवान् । अन्यदपि श्रूयताम् । अपर्याप्तं कनकं
ददामि ।
 
शक्रः-
 
:- गहिअ गच्छामि । ( किंचिद्गत्वा ) णेच्छामि कण्ण !
६ णेच्छामि । [ गृहीत्वा गच्छामि । नेच्छामि कर्ण ! नेच्छामि । ]
कर्ण: - तेन हि जित्वा पृथिवीं ददामि ।
 
शक्रः-
 
: -- पुहुवीए किं करिस्सम् । [ पृथिव्या किं करिष्यामि । ]
९ कर्णः - तेन ह्यग्निष्टोमफलं ददामि ।
 
शक्र:-
 
:- अग्गिट्टोमफळेण किं कय्यं । [ अग्निष्टोमफलेन किं कार्यम् । ]
कर्णः - तेन हि मच्छरो ददामि ।
 
१२ शक्र: - अविहा अविहा । [ अविहा अविहा । ]
 
कर्णः - न भेतव्यं न भेतव्यम् । प्रसीदतु भवान् । अन्यदपि श्रूयताम् ।
 
अङ्गैः सहैव जनितं मम देहरक्षा
 
देवासुरैरपि न भेद्यमिदं सहास्त्रैः ।