2026-01-01 22:36:39 by akprasad
This page has been fully proofread once and needs a second look.
३
कर्णभारे
<p lang="sa"><stage>( उभौ रथारोहणं नाटयतः । )
[ i. 14. —
<p lang="sa"><speaker>कर्णः - </speaker>शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः ।
<p lang="sa"><stage>( नेपथ्ये )
६
<p lang="sa">भो कण्ण ! महत्तरं भिक्खं याचेमि । [ भोः कर्ण ! महत्तरां भिक्षां
याचे । ]
<p lang="sa"><speaker>कर्ण:-</speaker><stage>( आकर्ण्य )</stage> अये वीर्यवान् शब्दः ।
<verse n="15" lang="sa">श्रीमानेष न केवलं द्विजवरो यस्मात्प्रभावो महा-
नाकर्ण्य स्वरमस्य धीरनि
उत्कर्णस्तिभिताञ्चिताक्षवलित
स्तिष्ठन्त्य
<p lang="sa">आहूयतां स विप्रः । न न । अहमेवाह्वयाभि । भगवन्नित इतः ।
<p><stage>( ततः प्रविशति ब्राह्मणरूपेण शक्रः
<p lang="sa"><speaker>शक्रः-
:-
३
भो कण्ण ! महत्तरं भिक्खं याचेमि । [ भोः कर्ण ! महत्तरां भिक्षां
याचे । ]
<p lang="sa"><speaker>कर्णः - </speaker>दृढं प्रीतोऽस्मि भगवन् !
<verse n="16">यातः कृतार्थगणनामहमद्य लोके
राजेन्द्रमौलिमणिरञ्जितपादपद्मः ।
विप्रेन्द्रपादरजसा तु पवित्रमौलिः
कर्णो भवन्तमहमेष नमस्करोमि ॥ १६ ॥
<p lang="sa">शक्
वक्ष्ये दीर्घायुर्भविष्यति । यदि न वक्ष्ये मूढ इति मां परिभवति ।
३
तस्मादुभयं परिहृत्य किं नु खलु वक्ष्यामि । भवतु दृष्टम् । <stage>(प्रकाशम्)
<footnote mark="१
६
</page>