This page has been fully proofread once and needs a second look.

—i. 14.' ]
 
प्रथमोऽङ्कः ।
 
<page>
<verse lang="sa">
इमे हि दैन्येन निमीलितेक्षणा

मुहुः
स्खलन्तो विवशास्तुरङ्गमाः ।
 
मुहुः
 

गजाश्च सप्तच्छददानगन्धिनो
 

निवेदयन्तीव रणे निवर्तनम् ॥ ११ ॥
 
</verse>
<p lang="sa">
शङ्खदुन्दुभयश्च निःशब्दाः ।
 
</p>
<p lang="sa"><speaker>
शल्य:- </speaker>भोः कष्टं किं नु खल्विदम् ।
 
</p>
<p lang="sa"><speaker>
कर्णः - </speaker>शल्यराज ! अलमलं विषादेन ।
 
</p>
<verse n="12" lang="sa">
हतोऽपि लभते स्वर्गं जित्वा तु लभते यशः ।

उभे बहुमते लोके नास्ति निष्फलता रणे ॥ १२ ॥
 
</verse>
<p lang="sa">
अपि च
 
</p>
<verse lang="sa">
इमेहि युद्धेष्वनिवर्तिताशा
 

हयाः सुपर्णेन समानवेगाः ।
 

श्रीमत्सु काम्बोजकुलेषु जाताः
 

रक्षन्तु<ref>१</ref> मां यद्यपि रक्षितव्यम् ॥ १३ ॥
 
४८१
 
</verse>
<p lang="sa">
अक्षयोऽस्तु गोब्राह्मणानाम् अक्षयोऽस्तु पतित्रतानाम् । अक्षयोऽस्तु

रणेष्वपराङ्मुखानां यौधपुरुषाणाम् । अक्षयोऽस्तु मम प्राप्तकालस्य ।

एष भोः प्रसन्नोऽस्मि ।
 
</p>
<verse lang="sa">
समरमुखमसह्यं पाण्डवानां प्रविश्य

प्रथितगुणगणाढयं धर्मराजं च बना 1
द्ध्वा ।
मम शरवर वेगैरर्जुनं पातयित्वा
 

वनमिव हतासिंहं सुप्रवेशं करोमि ॥ १४ ॥
 
</verse>
<p lang="sa">
शल्यराज ! यावद्रथमारोहावः ।
 
</p>
<p lang="sa"><speaker>
शल्यः- </speaker>बाढम् ।
 
</p>
<footnote mark="
. " lang="sa">रक्षन्त्यमी ।
 
</footnote>
</page>