2025-12-29 10:00:57 by ambuda-bot
This page has not been fully proofread.
—i. 14.' ]
प्रथमोऽङ्कः ।
इमे हि दैन्येन निमीलितेक्षणा
स्खलन्तो विवशास्तुरङ्गमाः ।
मुहुः
गजाश्च सप्तच्छददानगन्धिनो
निवेदयन्तीव रणे निवर्तनम् ॥ ११ ॥
शङ्खदुन्दुभयश्च निःशब्दाः ।
शल्य:- भोः कष्टं किं नु खल्विदम् ।
कर्णः - शल्यराज ! अलमलं विषादेन ।
हतोऽपि लभते स्वर्गं जित्वा तु लभते यशः ।
उभे बहुमते लोके नास्ति निष्फलता रणे ॥ १२ ॥
अपि च
इमेहि युद्धेष्वनिवर्तिताशा
हयाः सुपर्णेन समानवेगाः ।
श्रीमत्सु काम्बोजकुलेषु जाताः
रक्षन्तु मां यद्यपि रक्षितव्यम् ॥ १३ ॥
४८१
अक्षयोऽस्तु गोब्राह्मणानाम् अक्षयोऽस्तु पतित्रतानाम् । अक्षयोऽस्तु
रणेष्वपराङ्मुखानां यौधपुरुषाणाम् । अक्षयोऽस्तु मम प्राप्तकालस्य ।
३ एष भोः प्रसन्नोऽस्मि ।
समरमुखमसह्यं पाण्डवानां प्रविश्य
प्रथितगुणगणाढयं धर्मराजं च बना 1
मम शरवर वेगैरर्जुनं पातयित्वा
वनमिव हतासिंहं सुप्रवेशं करोमि ॥ १४ ॥
शल्यराज ! यावद्रथमारोहावः ।
शल्यः- बाढम् ।
१. रक्षन्त्यमी ।
प्रथमोऽङ्कः ।
इमे हि दैन्येन निमीलितेक्षणा
स्खलन्तो विवशास्तुरङ्गमाः ।
मुहुः
गजाश्च सप्तच्छददानगन्धिनो
निवेदयन्तीव रणे निवर्तनम् ॥ ११ ॥
शङ्खदुन्दुभयश्च निःशब्दाः ।
शल्य:- भोः कष्टं किं नु खल्विदम् ।
कर्णः - शल्यराज ! अलमलं विषादेन ।
हतोऽपि लभते स्वर्गं जित्वा तु लभते यशः ।
उभे बहुमते लोके नास्ति निष्फलता रणे ॥ १२ ॥
अपि च
इमेहि युद्धेष्वनिवर्तिताशा
हयाः सुपर्णेन समानवेगाः ।
श्रीमत्सु काम्बोजकुलेषु जाताः
रक्षन्तु मां यद्यपि रक्षितव्यम् ॥ १३ ॥
४८१
अक्षयोऽस्तु गोब्राह्मणानाम् अक्षयोऽस्तु पतित्रतानाम् । अक्षयोऽस्तु
रणेष्वपराङ्मुखानां यौधपुरुषाणाम् । अक्षयोऽस्तु मम प्राप्तकालस्य ।
३ एष भोः प्रसन्नोऽस्मि ।
समरमुखमसह्यं पाण्डवानां प्रविश्य
प्रथितगुणगणाढयं धर्मराजं च बना 1
मम शरवर वेगैरर्जुनं पातयित्वा
वनमिव हतासिंहं सुप्रवेशं करोमि ॥ १४ ॥
शल्यराज ! यावद्रथमारोहावः ।
शल्यः- बाढम् ।
१. रक्षन्त्यमी ।