This page has been fully proofread once and needs a second look.

__<page>
<
vi. 22.2 ]
 
षष्ठोऽङ्कः ।
 
erse lang="sa">अवेक्षितां मातरमप्रकाश्य
 

धात्रीत्वमेवैति सुचेतना मे ॥ २० ॥
 
१८७
 
</verse>
<p lang="sa">
नारदः-अलमतिस्नेहेन । प्रविशतु कन्यापुरं सुचेतना सुचेतना

सुदर्शना सुदर्शना च सभार्येण पुत्रेण ।
 
</p>
<p lang="sa">
कुन्तिभोजः - यदाज्ञापयति भगवान् ।
 
</p>
<p>
सुदर्शना - जं भअवं आणवेदि । [ यद् भगवानाज्ञापयति । ]
</p>
<p lang="sa">
नारदः - अचिरेण सौवीरराजो विसृज्यतां स्वदेशगमनाय ।

जयवर्मणे सुमित्रा प्रदीयतां काशिराज्ञे । त्वमपि सन्निहितो भव ।
</p>
<p>
कुन्तिभोजः - अनुगृहीतोऽस्मि ।
 
</p>
<p lang="sa">
नारद: - कुन्तिभोज ! किमन्यत् ते प्रियमुपहरामि ।
 
</p>
<p lang="sa">
कुन्तिभोजः - भगवान् यदि मे प्रसन्नः, किमतः परमहमिच्छामि ।
</p>
<verse>
गोब्राह्मणानां हितमस्तु नित्यं

सर्वप्रजानां सुखमस्तु लोके ।
 
</verse>
<p lang="sa">
नारदः - सौवीरराज ! किं ते भूयः प्रियमुपहरामि ।
</p>
<p>
सौवीरराजः - यदि मे भगवान् प्रसन्नः, किमतः परमहमिच्छामि ।
 
</p>
<p lang="sa">
इमामुदीर्णार्णवनीलवस्त्रां
 

नरेश्वरो नः पृथिवीं प्रशास्तु ॥ २१ ॥
</p>
<p>
( भरतवाक्यम् )
 
</p>
<verse lang="sa">
भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु ।
 

इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥ २२ ॥
</verse>
<p>
( निष्क्रान्ताः सर्वे )
 
</p>
<trailer lang="sa">
षष्ठोऽङ्कः ।
 
७९
 
</trailer>
</page>