This page has been fully proofread once and needs a second look.


 
सूत्रधारः-
 
11 eft: 11
 
<page>
<subtitle lang="sa">॥ श्रीः ॥</subtitle>
<subtitle lang="sa">
भासनाटकचक्रे
 
</subtitle>
<title lang="sa">
स्वप्नवासवदत्तम्
 
</title>
<p lang="sa">
( नान्यन्ते ततः प्रविशति सूत्रधारः । )
 
</p>
<verse lang="sa">सूत्रधारः-
उदयनवेन्दु सवर्णावासदत्ताबलौ बलस्य त्वाम् ।

पद्मावतीर्णपूर्णौ वसन्तकर्त्रीम्रौ भुजौ पाताम् ॥
 
१ ॥
 
</verse>
<p lang="sa">
एवमार्यमिश्रान् विज्ञापयामि । अये ! किं नु खलु मयि विज्ञापन-

व्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
 
</p>
<p lang="sa">
( नेपथ्य । )
 
उम्सरह्
</p>
<p lang="sa">उस्सरह
उस्सरह अय्या ! उम्सरह ॥ [ उत्सरतोत्सरतार्याः !

उत्सरत । ]
 
</p>
<p lang="sa">
सूत्रधारः - भवतु, विज्ञातम् ।
 
</p>
<verse lang="sa">
भृत्यैर्मगधराजस्य स्निग्धैः कन्यानुगामिभिः ।
 

धृष्टमुत्सार्यते सर्वस्तपोवनगतो जनः ॥ २ ॥
</verse>
<p>
( निष्क्रान्तः । )
 
</p>
<heading lang="sa">
स्थापना ।
 
</heading>
<p lang="sa">
( प्रविश्य । )
 
</p>
<p lang="sa">
टोटौ — उस्सरह उम्स्सरह अय्या ! उस्सरह ॥ [ उत्सरतोत्सरतार्याः
 

उत्सरत । ]
 
</p>
<p lang="sa">
( ततः प्रविशति परिव्राजकवेषो यौगन्धरायण आवन्तिकावेषधारिणी

वासवदत्ता च । )
 
</p>
</page>