2023-07-15 11:44:53 by ambuda-bot

This page has not been fully proofread.

(118)
 
"अव क्रोधे बोवरोधे धैर्यालम्बनभूषणे ।
न्यग्भावाभिभवादानभोजने श्लेषघर्षणे ॥
दर्पेका यक्लृप्तिसेवाप्रहासालोकशुद्धिषु ।
अनुत्साहप्रसाराज्ञा वेलासंहतिखण्डने ॥
सामीप्येषद्व्याप्तिदेशदश ।ऽऽशङ्कनमिश्रणे । "
( उ. ग. क. उपसर्गप्रतिरूपकम् )
 
अवक्रयः ॥
 
स्तनोति ॥
 
क्रोधे– अवख्याति ।
 
बोधे– 'अवगतिः ॥
 
रोघे—2 अवग्रहः ।
 
अवग्राह: । धैर्ये— अवष्टम्भः । आलम्बने–अवलम्ब: । भूषणे–अव-
तंसः ॥ न्यग्भावे – अवाक् ॥ अभिभ – अवजानाति, अवमानः, अव-
क्षेपः ॥ आदाने
– अवचिनोति, अवलुम्पति। भोजने –
-
 
-
 
अवष्वणति
 
-
 
-
 
अवदंशः ॥ श्लेषे – अवगूहनम् ॥ धर्षणे – अवस्कन्दति, अवमर्दः ॥ दर्पे-
अवलेपः ।
 
63
 
ऐका ये - अवधानम्, अवधारणम् ॥ क्लृप्तौ – अवसाय:,
 
-
 
सेवायाम् – अवलगति, अवसयते ॥ प्रहासे- अवहेलना, अव-
आलोके – अवलोकयति ॥ शुद्धौ–अवदातम् ॥ अनुत्साहे-
-
 
1. गत्यर्थानां ज्ञानार्थकत्वात् अत्रावपूर्वो गतिर्बोधे वर्तते । 'कश्चित् तमनु-
वर्तते ।' इति वचनात् धात्वर्थानुगमोऽत्र ।
 
2.
 
'अवे ग्रहो वर्षप्रतिबन्धे (3-3-51) इति विभाषा घञ्। पक्षेऽप् ।
3, 'अवाञ्चालम्बनाविदूर्ययोः' (8-3-68) इति आलम्बने = धैर्येऽर्थे स्तम्भ
धातोः षत्वं ज्ञेयम् ।
 
4.
 
'वेश्च स्वनो भोजने' (8-3-69) इति अवपूर्वकस्य स्वनधातोः षत्वं
भोजनायें ।