avyayakośa /91
This page has not been fully proofread.
  
  
  
  अङ्के) ।
  
  
  
   
  
  
  
अषाः
   
  
  
  
(105)
   
  
  
  
"अम्महे आश्चर्ये सन्तोषे च" (स्व.)
   
  
  
  
" अम्महे पुत्रस्य मे विजयघोषणा वर्तते । (प्रतिमानाटके 7
   
  
  
  
(106)
   
  
  
  
66
   
  
  
  
'अया" (स्व.)
   
  
  
  
अनेन प्रकारेण — इत्यर्थेऽव्ययमेतत् । '– शुचि प्रतीकं तम् अया
धिया गृणे ॥' (ऋ. 1-143-6) इत्यत्र यथा । स्वरादेराकृतिगणत्वेनाव्य-
यत्वमिति ज्ञेयम् ।
   
  
  
  
66
   
  
  
  
55
   
  
  
  
"
   
  
  
  
(107)
   
  
  
  
अया: " (स्व.)
   
  
  
  
एतीति 2 अया: = वह्निः । 'इण आसि: ' ( दशपाधुणादि: 9-81 )
इत्यासिप्रत्यये, स्वरादिपु पाठादव्ययत्वम् ।
   
  
  
  
1. आसकृते प्रतिमानाटके सप्तमाङ्के (पु. 130) 'अम्महे' इति प्रयुक्तम् ।
अस महामहोपाध्यायैः गणपतिशास्त्रिवर्णैः, 'अम्महे इत्यायें,
सन्तोषे च इति व्याख्यातम् । तदनुसारेणास्मामिरिदमण्यमं
स्वरादीनामाकृतिगणवेनोल्लिखित मिति ज्ञेयम् ।
   
  
  
  
2. सिद्धान्तकौमुद्यां प्रदर्शितोऽर्थोऽयम् । दशपायुणादिवृत्तौ सु 'काख:
इत्यर्थनिर्देशः कृतः ।
   
  
  
  
आदित्यो वा
   
  
  
  
  
अषाः
(105)
"अम्महे आश्चर्ये सन्तोषे च" (स्व.)
" अम्महे पुत्रस्य मे विजयघोषणा वर्तते । (प्रतिमानाटके 7
(106)
66
'अया" (स्व.)
अनेन प्रकारेण — इत्यर्थेऽव्ययमेतत् । '– शुचि प्रतीकं तम् अया
धिया गृणे ॥' (ऋ. 1-143-6) इत्यत्र यथा । स्वरादेराकृतिगणत्वेनाव्य-
यत्वमिति ज्ञेयम् ।
66
55
"
(107)
अया: " (स्व.)
एतीति 2 अया: = वह्निः । 'इण आसि: ' ( दशपाधुणादि: 9-81 )
इत्यासिप्रत्यये, स्वरादिपु पाठादव्ययत्वम् ।
1. आसकृते प्रतिमानाटके सप्तमाङ्के (पु. 130) 'अम्महे' इति प्रयुक्तम् ।
अस महामहोपाध्यायैः गणपतिशास्त्रिवर्णैः, 'अम्महे इत्यायें,
सन्तोषे च इति व्याख्यातम् । तदनुसारेणास्मामिरिदमण्यमं
स्वरादीनामाकृतिगणवेनोल्लिखित मिति ज्ञेयम् ।
2. सिद्धान्तकौमुद्यां प्रदर्शितोऽर्थोऽयम् । दशपायुणादिवृत्तौ सु 'काख:
इत्यर्थनिर्देशः कृतः ।
आदित्यो वा