2023-07-15 11:44:50 by ambuda-bot

This page has not been fully proofread.

इति माघे (10-15) उक्तरीत्या निदर्शनार्थमिमे अर्थाः प्रदर्शिताः ।
अस्यापेः निपातत्वेन, उपसर्गत्वेन च बहथकत्वं काव्यव्याख्यातृभिः प्रकरणानु-
गुणतया तत्र तत्र प्रदर्शितम् । निदर्शितदिशा न्याय्यानां समीचीनानां चार्थानां
प्रयोगानुगुणमुन्नेयतां मनसिकृत्वा विस्तरभयादस्माभिर्विरम्यते ।
 
अपुनः
 
(89)
 
" अपिकक्ष " (अन्य )
 
कक्षे इत्यर्थे सप्तम्यर्थे, 'अव्यय विभक्ति–' (2-1-6) इत्यादिन
अव्ययीभावसमासे बाहुलकात् छान्दसत्वात् वा 'नाव्ययीभावादतोऽम्
(2-4-83) इति विहितोऽम् न । यथा- ग्रीवायां बद्धो अपिकक्ष
आसनि–' (ऋक्. 4-40-4)।
 
-
 
(90)
 
" अपिच किञ्चेत्यये " (नि.)
 
अपि +च इति निपातद्वयसमुदायोऽयमिति बहवः । एवमेव अपितु
निपातसमुदायत्वमव्ययत्वमित्यादिकं प्रकरणानुरोधेन
 
अपिवा इत्यादीनामपि
यथायथमूहह्यम् । 'विप्रोऽयम् अपिच विद्वान् ।
 
shac
 
"
 
1
 
6
 
45
 
=
 
(91)
 
अपुन: " (नि.)
 
न + पुन:
 
अपुनः अपुनरावृत्तम्
 
अपुनरुक्तम् इत्यर्थे ।
 
यथा – 'अनानुकृत्यमपुनथकार' (ऋक्. (10-68-10 ) । प्रायो वेद
एवास्य प्रयोगः ।
 
,